________________
आचार- पदमापि यैस्ते सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ॥१॥” ॐ नमः सिद्धेभ्योऽशरीरेभ्यो व्यपगतकर्मबन्धने-विभागः२ दिनकरःभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धाः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं शेषं पूर्ववत् । प्रतिष्ठा
ततः-"विश्वस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा यैरहद्भिरितेषु तेषु नियतं मोहान्धकारं महत् । जातं विधिः ॥१५९॥
तत्र च दीपतामविकलां प्रापुः प्रकाशोद्मादाचार्याः प्रथयन्तु ते तनुभृतामात्मप्रबोधोदयम् ॥१॥" ॐ नम आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशाङ्गगणिपिटकधारिभ्यः पञ्चाचाररतेभ्यो भगवन्त आचार्याः इह प्रतिठामहोत्सवे आगच्छन्तु २ इदमध्ये शेषं पूर्ववत् । ततः-"पाषाणतुल्योपि नरो यदीयप्रसादलेशाल्लभते सपर्याम् । जगद्धितः पाठकसंचयः स कल्याणमालां वितनोत्वभीक्षणम् ॥१॥” ॐ नम उपाध्यायेभ्यो निरन्तरद्वादशाङ्गपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यः दयामयेभ्यो भगवन्त उपाध्याया इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्यं० शेषं पूर्ववत् । ततः-"संसारनीरधिमवेत्य दुरन्तमेव यैः संयमाख्यवहनं प्रतिपन्नमाशु । ते साधकाः शिवपदस्य जिनाभिषेके साधुव्रजा विरचयन्तु महाप्रबोधम् ॥१॥" ॐ नमः सर्वसाधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहस्रशीलागधारिभ्यः पञ्चमहाव्रतनिष्ठितेभ्यः परमहितेभ्यो |
भगवन्तः साधवः इह प्रति० शेषं पूर्ववत् । ततः-"कृत्याकत्ये भवशिवपदे पापपुण्ये यदीयप्राप्त्या जीवाः तसुषमविषमा विन्दते सर्वथैव । तत्पश्चाङ्गं प्रकृतिनिचयैरप्यसंख्यैर्विभिन्नं ज्ञानं भूयात् परमतिमिरवातविध्वं
1 ॥१५९॥ सनाय ॥१॥" ॐ नमो ज्ञानायानन्ताय लोकालोकप्रकाशकाय निर्मलायाप्रतिपातिने सप्ततत्त्वनिरूपणाय
For Private & Personal Use Only
Mainelibrary.org
Jain Education Inter