________________
नाधिनाथाय सामानिकपार्षद्य० शेषं पूर्ववत् । अथ सरखती प्रति-"जनतान्धकारहरणार्कसंनिभे गुणसंततिप्रथनवाक्समुच्चये। श्रुतदेवतेऽत्र जिनराजपूजने कुमतीविनाशय कुरुष्व वाञ्छितम् ॥१॥" संधिवर्षणी छन्दः। ॐ ह्रीं श्री भगवति वाग्देवते वीणापुस्तकमौक्तिकाक्षवलयश्वेताजमण्डितकरे शशधरनिकरगौरि हंसवाहने इह प्रतिष्ठामहोत्सवे आगच्छ २ शेषं पूर्ववत् । ततः प्रथमवलये “अर्हन्त ईशाः सकलाश्च सिद्धा आचार्यवर्या अपि पाठकेन्द्राः । मुनीश्वराः सर्वसमीहितानि कुर्वन्तु रत्नत्रययुक्तिभाजः ॥१॥” अनेन प्रथमवलये अहंदादिषु पुष्पाञ्जलिक्षेपः। ततः-"विश्वाग्रस्थितिशालिनः समुदया संयुक्तसन्मानसा नानारूपविचित्रचित्रचरिताः संत्रासितांतर्द्विषः । सर्वाध्वप्रतिभासनैककुशलाः सर्वैताः सर्वदाः श्रीमतीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये ॥१॥” ॐ नमो भगवद्भ्योहङ्ग्यः सुरासुरनरपूजितेभ्यस्त्रिलोकनायकेभ्योऽष्टकर्मनिमुक्तेभ्योऽष्टादशदोषरहितेभ्यः चतुस्त्रिंशदतिशययुक्तभ्यः पञ्चत्रिंशदूचनगुगसहितेभ्यः भगवतोहन्तः सर्वविदः सर्वगा इहप्रतिष्ठामहोत्सवे आगच्छत २ इदमध्ये पाद्यं बलिं च गृह्णन्तु २संनिहिता भवन्तु खाहा जलं गृह्णन्तु २ खाहा गन्धं गृह्णन्तु २ खाहा अक्षतान् गृह्णन्तु २ स्वाहा फलानि गृह्णन्तु २ खाहा मुद्रा गृह्णन्तु २ खाहा धूपं गृह्णन्तु २ खाहा दीपं गृह्णन्तु २ खाहा नैवेद्यं गृह्णन्तु २ खाहा सर्वोपचारान् गृह्णन्तु २ | स्वाहा शान्ति कुर्वन्तु २ तुष्टिं कुर्वन्तु २ पुष्टिं कुर्वन्तु २ स्वाहा ऋद्धिं कुर्वन्तु २ वृद्धिं कुर्वन्तु २ सर्वसमीहितं कुर्वन्तु स्वाहा । तत:-"यद्दीकालमुनिकाचितबन्धबद्धमष्टात्मकं विषमचारमभेद्यकर्म । तत्संनिहत्य परम
आ.दि.२८
Jain Education inte
For Private & Personal use only
Kaw.jainelibrary.org