________________
157
आचारदिनकरः
मध्यपाद्यादेवि शिवप्रति-तिपराभूताय सहस्राक्षासमानिकपा
॥१५८॥
हन्तु २ पुष्पं गृह्णन्तु २ धूपं गृह्णन्तु २ दीपं गृह्णन्तु २ अक्षतान् गृह्णन्तु २ नैवेद्यं गृह्णन्तु २ स्वाहा । एवं क्रमेणा- विभाग यपाद्यगन्धपुष्पधूपदीपाक्षतनैवेद्यदानम् । आर्या-"सौधर्माधिप शक्र प्रधान चेशाननाथ जनवरद । भग- प्रतिष्ठावति वागदेवि शिवं यूयं रचयध्वमासन्नम् ॥१॥” अनेन सौधर्मेन्द्रेशानेन्द्र वाग्देवतासुपुष्पाञ्जलिक्षेपः। ततो
विधिः नन्द्यावर्तदक्षिणे शक्रं प्रति-"उद्वत्तासुरकोटिकूटघटनासंघसंहारणः स्फारः स्फूर्जितवज्रसज्जितकरः शच्यङ्गसंगातिमुत् । क्लुप्तानेकवितानसंततिपराभूताविस्फूर्जित श्रीतीर्थकर पूजनेत्र भवतु श्रीमान् हरिः सिद्धये ॥१॥" ॐ नमः सौधर्मेन्द्राय तप्तकाञ्चनवर्णाय सहस्राक्षाय पाकपुलोमजम्भविध्वंसनाय शचीकान्ताय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये पूर्वदिगधीशाय सामानिकपार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकलोकान्तिकाभियोगिककैल्बिषिकयुतः खदेवीतद्देवीयुतः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमय पाद्यं बलिं चरूं गृहाण २ संनिहितो भव २ खाहा ततो जलं गृहाण २ खाहा गन्धं गृहाण २ स्वाहा पुष्पं गृहाण २ खाहा अक्षतान् गृहाण २ खाहा फलानि गृहाण २वाहा धूपं गृहाण २ खाहा दीपं गृहाण २ खाहा नैवेद्यं गृहाण २ खाहा सर्वोपचारान् गृहाण २ खाहा इत्येतैराह्वानं संनिहितीकरणं जलगन्धपुष्पाक्षतफलधूपदीपनैवेद्यदानमर्यपाद्यदानं च। ततः “शूलालंकृतहस्तशस्तकरणश्रीभूषितमोल्लसद्देवारातिसमूहसंहृतिपरः वि-18॥१५८॥ इनिर्जितागेश्वरः । ईशानेन्द्रजिनाभिषेकसमये धमार्थसंपूजितः प्रीतिं यच्छ समस्तपातकहरां विघ्नौघविच्छे. दनात् ॥१॥" ॐ नम ईशानेन्द्राय स्फटिकोज्वलाय शूलहस्ताय यज्ञविध्वंसनाय अष्टाविंशतिलक्षविमा
648
-570-15455256054
lan Education inte
For Private & Personal use only
T
w.jainelibrary.org