________________
AACARBAGACACANCIENCE%A3
नमो धरणप्रियायै स्वाहा १९ ॐ नमो नरदत्तायै स्वाहा २० ॐ नमो गान्धायै स्वाहा २१ ॐ नमोम्बिकायै खाहा २२ ॐ नमः पद्मावत्यै खाहा २३ ॐ नमः सिद्धायिकायै स्वाहा २४ । ततो बहिः परिधि विधाय दश दलानि कृत्वा क्रमेण ॐ नम इन्द्राय स्वाहा १ ॐ नमोग्नये वाहा २ ॐ नमो नागेभ्यः स्वाहा ३ ॐ नमो यमाय स्वाहा ४ ॐ नमो नैऋतये स्वाहा ५ ॐ नमो वरुणाय स्वाहा ६ ॐ नमो वायवे वाहा ७ ॐ नमः कुवेराय खाहा ८ ॐ नम ईशानाय खाहा ९ ॐ नमो ब्रह्मणे खाहा १० तत उपरि परिधि विधाय दश दलानि कृत्वा क्रमेण ॐ नमः सूर्याय स्वाहा १ ॐ नमश्चन्द्राय स्वाहा २ ॐ नमो भौमाय खाहा ३ ॐ नमो बुधाय खाहा ४ ॐ नमो गुरवे वाहा ५ ॐ नमः शुक्राय खाहा ६ ॐ नमः शनैश्चराय स्वाहा ७ ॐ नमो राहवे * खाहा ८ ॐ नमः केतवे स्वाहा ९ ॐ नमः क्षेत्रपालाय खाहा १० ततः परिधिं विदध्यात् ततो बहिश्चतुकोणं भूमिपुरं चतुश्चतुर्वज्राङ्कितं कोणेषु लक्षवर्णाङ्कितं च तत्र तन्मध्ये ईशानदिशि ॐ नमो वैमानिकेभ्यः खाहा १ आग्नेये ॐ नमो भुवनपतिभ्यः स्वाहा २ नैर्ऋते ॐ नमो व्यन्तरेभ्यः स्वाहा ३ वायव्ये ॐ नमो ज्योतिष्केभ्यः स्वाहा। इति नन्द्यावर्तस्थापना। अथ पूजा। "कल्याणवल्लीकन्दाय कृतानन्दाय साधुषु । सदा शुभविवर्ताय नन्द्यावर्ताय ते नमः॥१॥" अनेन नन्द्यावर्तोपरि कुसुमाञ्जलिक्षेपः नन्द्यावर्ते ॐ नमः सर्वतीर्थकरेभ्यः सर्वगतेभ्यः सर्वविद्भ्यः सर्वदर्शिभ्यः सर्वहितेभ्यः सर्वदेभ्यः इह नन्द्यावर्तस्थापनायां स्थिताः सातिशयाः समातिहार्याः सवचनगुणाः सज्ञानाः ससंघाः सदेवासुरनराः प्रसीदन्तु इदमयं गृहन्तु २ गन्धं ग
Jan Education Intern
For Private & Personal Use Only
Jainelibrary.org