________________
A
हस्ताश्च । मङ्गलकरा अरिष्टा अरिष्टघातं विरचयन्तु ॥१॥” ॐ नमोऽरिष्टेभ्यो लौका. अरिष्टाः सा०शेष है|पू०।८। "अरुणा अरुणनिवसनाः पाशाङ्कुशधारिणः ससम्यक्त्वाः । अभ्याभाः शूकरगा निघ्नन्तु समस्तदु
रितसंघातम् ॥१॥" ॐ नमोऽग्याभेभ्यो लौ० अग्न्याभाः सायु० शे०।९। “कुलिशाङ्कितनिजहस्ताः सूर्यनिभाः शुभनिवसनकृतशोभाः। रचिताः स्वरथविमानाः सूर्याभा ददतु वः शौर्यम् ॥१॥" ॐ नमः सूर्या-1 भेभ्यो लौ० सूर्याभाः सा० शेषं पू०।१०। “चन्द्राभाश्चन्द्ररुचः क्षमाशुभास्यै शुभैर्युता वसनैः । कलशस्थाः151 कुमुदभृतो हरन्तु दुरितानि सर्वलोकानाम् ॥१॥” ॐ नमश्चन्द्राभेभ्यो लौ० चन्द्राशाः सा० शेषं पूर्ववत् । ।। ११ । “शुक्लाः शुक्लनिवसनाः सत्याभाः सत्यवृषभकृतगमनाः । शुभ्राभ्रसूत्रमालां दधतो हस्तद्वये नित्यम् | ॥१॥” ॐ नमः सत्याभेम्यो लौ० सत्याभाः सा. शे०।१२। “भविषु सदा श्रेयस्करधवलाः शुचिनीलनिवसना गजगाः । कुर्वन्तु शिवं श्रेयस्करा वरदाभयोर्जिकरद्वयाः ॥१॥” खंधा । ॐ नमः श्रेयस्करेभ्यो लौ० श्रेय-11 स्कराः सा० शेषं पू०।१३ । “पीताम्बरकायरुचः कमलधराः कमलवाहना धवलाख्याः। क्षेमंकरा जिनार्चनभाजः क्षेमंकराः सदा सुमनोमुख्याः ॥१॥” खंधा । ॐ नमः क्षेमंकरेभ्यो लौ० क्षेमंकरा० सा० शेषं०।१४।। | "दर्वाङ्कशाकिस्ताभ्यां हस्ताभ्यां लक्षिताश्च माञ्जिष्टाः। हरितसिगुदयरुचिरितिवृषगतिवरचरणयुगवृषभाः ॥१॥" ॐ नमो वृषभेभ्यो लौ० वृषभाः सा० शेषं०।१५। “संध्यारुचिवसना गरुडवाहनाः पञ्चवर्णकायरुचः। रचयन्तु कामचाराश्चक्रकरा निर्मलं चरिताम् ॥१॥" ॐ नमः कामचारेभ्यो लौ० कामचाराः सा|
ACCACANCCCACARA
.1-CASEASOOMACEUCk:
Jan Education inte
For Private & Personal Use Only
jainelibrary.org