SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आचारशेषं।१६। “श्वेता हंसासीनाः श्वेतैर्वस्त्रः शुभावयवपुष्टाः । निर्वाणा निर्वाणं यच्छन्तु प्रौढशक्त्यकाः ॥१॥" विभागा२ दिनकरः ॐ नमो निर्वाणेभ्यो लौ० निर्वाणाः सा० शेषं०।१७। “नीला अरुणनिवसनाः पाशच्छुरिकाकरा गरुडग-18 प्रतिष्ठामनाः। नित्या दिगन्तरक्षितदेवा विजयं प्रयच्छन्तु ॥१॥" ॐ नमो दिगन्तरक्षितेभ्यो लौ०दिगन्तरक्षिताः विधिः ॥१६४॥ सा० शे०।१८। “तरणीसंस्थाः कदलीदलाभवस्त्राः कपोतकायरुचः । वरदाभयहस्ता आत्मरक्षिताः कुशलमादधताम् ॥१॥" ॐ नम आत्मरक्षितेभ्यो लौ० आत्मरक्षिता० सा० शेषं । १९ । “कुर्कुटरथाश्च हरिताः पीताम्बरधारिणः कुलिशहस्ताः। जिनपूजनपर्वणि सर्वरक्षिताः सन्तु संनिहिताः॥१॥” ॐ नमः सर्वरक्षितेभ्यो लौ० सर्वरक्षिताः सा० शेषं०।२०। "हरिणगमनहरिततरकरणशुकमुखनिभवसनरुचिरमरुतः। केतुच्छाया नित्यं देयासुमंगलं देवाः ॥१॥" वैश्या आर्या । ॐ नमो मरुद्भ्यो लौ० मरुतः सा० शेष । २१ । "विशिखधनुरुदितकरयुगलिततरसुधवलकरणवसनभृतः। कमठगतिरचितपदरचनविततिभुवनवरवस्तुनिव-18 हहम् ॥ १॥” सर्वलघुराः । ॐ नमो वसुभ्यो लौ० वसवः सा० शेषं० । २२। "अश्वमुखाः कपिलरुचः श्वेतानम्बरधारिणः सरोजकराः। अश्वा महिपारूढा विस्रोतसिकां विघटयन्तु ॥१॥" ॐ नमोऽश्वेभ्यो लौ० अश्वाः सा० शेषं०।२३। “कुशदूर्वाङ्कितहस्ताः काञ्चनरुचयः सिताम्बरच्छन्नाः। गजगा विश्वेदेवा लोकस्य समीहितं ॥१६४॥ ददताम् ॥१॥" ॐ नमो विश्वेदेवेभ्यो लौ० विश्वेदेवाः सा. शेषं । २४ । ॐ नमः सर्वेभ्यो लौकान्तिकेभ्यः सम्यग्ष्टिभ्योहद्भक्तेभ्यो भवाष्टकान्तः प्राप्य मुक्तिपदेभ्यः सर्वे लौकान्तिकाः इह प्रतिष्ठामहोत्सवे आग-1 Jan Education Inters For Private & Personal Use Only Jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy