________________
आ. दि. २९
Jain Education Inte
च्छन्तु २ इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु खाहा गन्धं गृह्णन्तु पुष्पं० अक्षतान्० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचा० शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धि वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा इति सर्वलौकान्तिकानां परिपिण्डितपूजा ॥ अथ पञ्चमवलये - "ये तीर्थेश्वरजन्मपर्वणि समं देवाप्सरःसंचयैः शृङ्गे मेरुमहीधरस्य मिमिलुः सर्वर्द्धिवर्द्धिष्णवः । ते वैमानिकनागलोकगगनावासाः सुराधीश्वराः प्रत्यूहप्रतिघातकर्मणि चतुःषष्टिः समायान्त्विह ||१||" अनेन वृत्तेन इन्द्रवलये पुष्पाञ्जलिप्रक्षेपः । "मेघाभो रक्तववसनश्चूडामणिविराजितः । असुराधीश्वरः क्षेमं चमरोत्र प्रयच्छतु ॥ १ ॥ ॐ नमः श्रीचमराय असुरभवनपतीन्द्राय श्रीचमरेन्द्रः सायुधः सवाहनः सपरिच्छदः अङ्गरक्षकसामानिकपार्षत्रयस्त्रिंशल्लोकपालानकप्रकीर्णकाभियोगिक कैल्बिषिकयुतः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमर्घ्य पाद्यं बलिं चरुं गृहाण २ संनिहितो भव खाहा जलं गृहाण २ गन्धं गृ० पुष्पं० अक्षतान् फलं० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोप० शान्तिं कुरु २ तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं सर्वसमीहितानि देहि २ स्वाहा । १ । “पयोदतुल्यदेहरु जपासुमाभवस्त्रभृत् । परिस्फुरच्छिरोमणिर्बलिः करोतु मङ्गलम् ॥ १ ॥” प्रमाणिका । ॐ नमः श्रीवलये असुरभवनपतीन्द्राय श्रीबलीन्द्रः सायुधः सवाहनः शेषं पू० । २ । “स्फटिकोज्वल चारुच्छ विर्नीलाम्बरभृत्कणत्रयाङ्कशिराः । नानायुधधारी धरणनागराहू पातु भव्यजनान् ॥ १ ॥” आर्या । ॐ नमः श्रीधरणाय नागभवनपतीन्द्राय श्रीधरणेन्द्र सा० शेष० । ३ । " काशश्वेतः शौर्योपेतो नीलाच्छायो विद्युन्नादः । दृक्कर्णाद्यं चिह्नं विभ्रद्भूतानन्दो भूयाद्भूत्यै
For Private & Personal Use Only
w.jainelibrary.org