________________
-
२-
आचार- ॥१॥” विद्युन्माला । ॐ नमः श्रीभूतानन्दाय नागभवनपतीन्द्राय श्रीभूतानन्देन्द्र सा० शे०।४। “हेमका-विभागः२ दिनकरः न्तिर्विशुद्धिवस्त्रस्ताक्षकेतुः प्रधानशस्त्रः। शुद्धिचेताः सुदृष्टिरत्नं वेणुदेवः श्रियं करोतु ॥१॥" लघुमुखीछन्दः।
प्रतिष्ठाॐ नमः श्रीवेणुदेवाय सुपर्णभवनपतीन्द्राय श्रीवेणुदेवेन्द्र सा० शेषं०।५।"तार्थ्यधारी चामीकरप्रभा श्वेत॥१६५॥
विधिः वासा विद्रावयन्द्विषः।देवभक्तोपि विस्फारयन् मनो वेणुदारी लक्ष्मी करोवलम्॥१॥" पङ्किजातिः। ॐ नमः श्रीवेणुदारिणे सुवर्णभवनपतीन्द्राय श्रीवेणुदारीन्द्र सा० शे०।६। “रक्ताङ्गरुग् नीलवरेण्यवस्त्रः सुरेशशस्त्रध्वज-12
राजमानः । इह प्रतिष्ठासमये करोतु समीहितं श्रीहरिकान्तदेवः॥१॥” ॐ नमः श्रीहरिकान्ताय विद्युद्भवनपतीइन्द्राय श्रीहरिकान्त सा० शे०१७। “रक्तप्रभाधः कृतपद्मरागो वज्रध्वजोत्पादितशकभीतिः। रम्भादलाभाद्भुत
नक्तकश्रीः सहानुवादो हरिसंज्ञ इन्द्रः॥१॥” उपजातिः। ॐ नमः श्रीहरिसंज्ञाय श्रीहरिसंज्ञ सा० शेषं०1८॥ "कुम्भध्वजश्चारुतरारुणश्रीः सुचङ्गदेहो हरितान्तरीयः । भक्त्या विनम्रोऽग्निशिखो महेन्द्रो दारिद्यमुद्रांश्लथतां करोतु ॥१॥” उपजातिः। ॐनमः श्रीअग्निशिखाय अग्निभवनपतीन्द्राय श्रीअग्निशिख सा. शे०।९। “अग्निमानवविभुर्घटध्वजः पद्मरागसमदेहदीधितिः । इन्द्रनीलसमवर्णवस्त्रभो मङ्गलानि तनुताजिनार्चने ॥१॥" रथोद्धता ।ॐ नमः श्रीअग्निमानवाय अग्निभवनपतीन्द्राय श्रीअग्निमानव सा. शे०।१०। “विद्रुमदुमजपल्लवकान्तिःक्षेमपुष्पसमचीरपरीतः । सिंघलाञ्छनधरः कृतपुण्योऽगण्यसद्गुणगणोस्तु स पुण्यः ॥१॥" खागता। ॐ
|॥१६५॥ नमः श्रीपुण्याय द्वीपभवनपतीन्द्राय श्रीपुण्य सा० शेषं०।११। “सान्ध्यदिवाकरसमदेहः शारदगगनसमावृत
RSCIENCOCALCASAMACHAR
ACANCY
Jain Education in
For Private & Personal Use Only
w
ww.jainelibrary.org