________________
CANCH-
आचारदिनकरः
RECAREEREGAAAAg
७ मुकुटसप्तमीतप आगाढं षाढश्रावणभाद्रपदआश्विनकार्तिकमार्गशीर्षपौषकृष्णसप्तमीपवासाः। तासु विभागः२ आपढवदि विमलनाथ
क्रमेण विमलनाथ १ अनन्तनाथ २ चन्द्रप्रभशान्ति ३ नेमि ४ ऋषभ ५ तपोविधिः श्रावणवदि अनन्तनाथ
महावीर ६ पार्श्वनाथ ७ तीर्थक्रतां बृहत्वात्रविधिना पूजा । यन्त्रकन्यासः। भाद्रपदवदि चन्द्रप्रभशान्ति उद्यापने बृहत्वात्रविधिपूर्वकं रूप्यमयलोकनालेरुपरि संस्थितं सुवर्णमयं | आश्विनवाद | नेमिनाथ | उ रत्नजडितं मुकुटं ढौकयेत् । सप्तसंख्यया पक्कानफलजातिं च संघवात्सल्यं | कार्तिकबदि आदिनाथ | उ | संघपूजा च । एतत्फलं वाञ्छितप्राप्तिः । इति श्राद्धकरणीयमागादं मुकुट-2 मार्गशिरवदि महावीर | उ सप्तमीतपः ॥ ७॥ ॥ अथ अम्बातपः । शुक्लादिपञ्चमीष्वेव पञ्चमासेषु वै | पौपवदि । पार्श्वनाथ , उ तपः । एकभक्तादि वै कार्यमम्बापूजनपूर्वकं ॥१॥
" अंबातप आगाढं मास ५ अम्बाराधनार्थं तपः अम्बातपः । तत्र पञ्चसु शुक्लपञ्चमीषु नेमिजिनाम्बापूजनपूर्वकं -
शुक्ल पं यथाशक्ति तपो विधेयं । यन्त्रकन्यासः । उद्यापने विमलधातुभिर्यथोक्तं अम्बामूर्ति
शुक्ल पं विधापनं तत्प्रतिष्ठापनं कल्पोक्तविधिना नित्यं तत्पूजनं संघवात्सल्यं संघपूजा च । शुक् | पं तत्फलं अम्बावरप्राप्तिः । इति श्राद्धकरणीयमागाढं अम्बातपः॥८॥ ॥ अथ श्रुत-| शुक्ल पं.
॥३६७॥ सा देवतातपः । एकादशेषु शुक्लेषु पक्षेष्वेकादशेषु च । यथाशक्ति तपः कार्य वाग्देव्यर्च-| शुक्ल । पं । उ
For Private & Personal Use Only
CONOCTOCOCCISCENCE+962
Jain Education Internet
Millwww.jainelibrary.org,