________________
A
निरन्तरैः। एवं स्यादायतिशुभं तप उद्यापनान्वितं ॥१॥ आयति उत्तरकालं शुभं जनयति आयतिजनकं । यन्त्रकन्यासः। उद्यापने बृहत्स्नात्रविधिपूर्वकं चतुर्विशतिसंख्यया पुष्पफलपक्कान्नढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं उत्तरकाले शुभं । इति श्राद्धकरणीयमागाढं आयतिजनकतपः॥ ५॥ ॥ अथाक्षयनि६ अक्षयनिधितप आगाढं भागवावदि चतु । ए | ए प प स
ए
धितपः । घट संस्थाप्य | अ ए न ए द ए . इग्याए द्वा| ए| व | ए | च ए| अ . देवाग्रे गन्धपुष्पादिपू
भावसुदि ए | द्वि एतु | ए च ए वा जितं । तपो विधीयते | पक्षं तदक्षयनिधि स्फुटं ॥१॥ अक्षयनिधिवदक्षयनिधि । तत्र भाद्रपदकृष्णचतुर्थी जिनबिम्बाग्रे गोमयइलेपनं विधाय स्थापनकोपरि चित्रितं गन्धपुष्पपूजितं स्वर्णमणिमुद्राफलक्रमुकादिगर्भितं घट स्थापयेत् । पक्षं
यावत्तस्य नित्यपूजनं जिनस्य प्रदक्षिणात्रयपूर्वकं अक्षताञ्जलिक्षेपः नैवेद्यढोकनं यथाशक्ति द्विभक्तकभक्तादिप्रत्याख्यानं नृत्यगीतोत्सवादि । एवं पर्युषणापर्यन्तं वर्षचतुष्टयं विधेयं । यन्त्रकन्यासः । उद्यापने बृहद्विधिपूर्वकं नानापक्वान्नबलिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सर्वसंपत् । अथवा अक्षतमुष्टिं प्रतिदिनं घटे निक्षिपेत् यावत्स घटः पूर्यते तावद्दिनानि प्रतिदिनमेकाशनानि विदध्यात् । इति श्राद्धकरणीय
मागाढं अक्षयनिधितपः॥६॥ ॥ अथ मुकुटसप्तमीतपः । आषाढादि च पौषान्तं सप्तमासान् शितिष्वपि । दूसप्तमीपवासाश्च विधेयाः सप्त निश्चितं ॥१॥ मुकुटोद्यापनेन उपलक्षिता सप्तमी मुकुटसप्तमी। तत्र आ
+MAGACASSAGARANG
Jain Education interest
For Private & Personal use only
W
ww.jainelibrary.org