________________
आचारदिनकरः ॥१६९॥
-
ॐ नमः श्रीईशानाय ईशानकल्पेन्द्राय श्रीईशान इह प्रति शेषं० । ५६ । “किरीटकोटिप्रतिकूटचञ्चच्चामी-विभागः२ करासीनमणिप्रकर्षः। सनत्कुमाराधिपतिर्जिनार्चाकाले कलिच्छेदनमातनोतु ॥१॥" ॐ नमः श्रीसनत्कुमा-P प्रतिष्ठाराय सनत्कुमारकल्पेन्द्राय श्रीसनत्कुमार इह शेष । ५७ । “महैश्वर्यो वार्यमकिरणजालप्रतिनिधिप्रता- विधिः पप्रागल्भ्याद्भुतभवनविस्तारितयशाः। चमत्काराधायिध्वजविधुततोरासमुदयः ध्वजिन्या दैत्यान् मन् सपदि स महेन्द्रो विजयते ॥१॥” ॐ नमः श्रीमहेन्द्राय माहेन्द्रकल्पेन्द्राय श्रीमहेन्द्र इह० शेषं० ।५८ । "हंसावि योजनवियोजितवातसाम्यभ्राम्यद्विमानरुचिरीकृतदेवमार्गः। ब्रह्मा हिरण्यसमगण्यशरीरकान्तिः कान्तो जिनार्चन इह प्रकटोऽस्तु नित्यम् ॥१॥ ॐ नमः श्रीब्रह्मणे ब्रह्मकल्पेन्द्राय श्रीब्रह्मन् इह शेषं० ।५९ । “षड्विधाविधुतदैत्यमण्डली मण्डितोत्तमयशश्चयाचिरम् । अर्हता विपुलभक्तिभासिनी लान्तकेश्वरचमूर्विराजताम् ॥१॥” ॐ नमः श्रीलान्तकाय लान्तककल्पेन्द्राय श्रीलान्तक इह शेषं०।६०। “दिनेशकान्ताश्ममयं विमानमधिश्रितः श्रीधनरूपदृष्टिः । शुक्रः परिक्रान्तदनूद्भवालिलालित्यमहद्भवने करोतु ॥१॥” ॐ नमः श्रीशुक्राय शुक्रकल्पेन्द्राय श्रीशुक्र इह शेषं। ६१ । “सहस्रग्भिरुल्लासितोद्यकिरीटः सहस्रासुराधीश्वरोद्वासनार्थी । सहस्रारकल्पेऽद्भुतश्चक्रवर्ती सहस्रारराजोऽस्तु राज्यप्रदाता॥१॥ ॐ नमः श्रीसहस्राराय सहस्रारक. श्रीसहस्रार इह शेषं । ६२ । “सैन्यसंहतिविनाशितासुराधीशपू:समुदयो दयानिधिः । आनतो विन- ॥१६९॥ ४/ तिमञ्जसा दधत्तीर्थनायकगणस्य नन्दतु ॥१॥" ॐ नमः श्रीआनतेन्द्राय आनतप्राणतकल्पेन्द्राय श्रीआनत
-
-
2-9-4
Jain Education
For Private & Personal Use Only
4Nw.jainelibrary.org