________________
Jain Education Inter
शेषं० । ६३ । “जिनपतिजिननात्रे पूर्व कृताधिकगौरवे विपुलविमलां सम्यग्दृष्टिं हृदि प्रचुरां दधत् । त्रिदशनिवहे कल्पोद्भूते सुकर्ममतिं ददत् जगति जयति श्रीमानिन्द्रो गुणानतिरच्युतः ॥ १॥” ॐ नमः श्रीअच्यु ताय आरणाच्युतकल्पेन्द्राय श्रीअच्युत इह शेषं० । ६४ । ॐ नमः चतुःषष्टिसुरासुरेन्द्रेभ्यः सम्यग्दृष्टिभ्यः जिनच्यवनजन्मदीक्षाज्ञाननिर्वाणनिर्मितमहिमभ्यः सर्वे चतुःषष्टिसुरासुरेन्द्रा भवनपतिव्यन्तरज्योतिष्क| वैमानिकाधिपत्य भाजो निजनिजविमानवाहनारूढा निजनिजायुधधारिणः निजनिजपरिवारपरिवृताः अङ्ग| रक्षकसामानिकपार्षद्यस्त्रायत्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिक कैल्बिषिकजुष इह प्रतिष्ठामहोत्सवे आगच्छत २ इदमर्घ्य पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु गन्धं० पुष्पं० अक्षता० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं २ ऋद्धिं २ वृद्धिं २ | सर्वसमीहितानि कुर्वन्तु खाहा । अनेन सर्वेन्द्राणां परिपिण्डितपूजा ॥ ततः षष्ठवलये - "खं खं पतिं नित्यमनुव्रजन्त्यः सम्यक्त्वकाम्यं तु हृदं वहन्त्यः । परिच्छदैः खैरनुयातमार्गाः सुरेन्द्रदेव्योऽत्र भवन्तु तुष्टाः । १ ।” | अनेन षष्ठवलये पुष्पाञ्जलिक्षेपः । “कौसुम्भवस्त्राभरणाः श्यामाद्योऽद्भुततेजसः । देव्यः श्रीचमरेन्द्रस्य कृतयत्ता भवत्विह ॥ १ ॥” ॐ नमः श्रीचमरेन्द्रदेवीभ्यः श्रीचमरेन्द्रदेव्यः सायुधाः सवाहनाः सपरिच्छदाः सस| खीकाः इह प्रतिष्ठामहोत्सवे आगच्छत २ इदमर्घ्यं पाद्यं बलिं चरुं गृह्णीत २ संनिहिता भवत २ खाहा जलं गृह्णीत २ गन्धं० पुष्पं० अक्ष० फला० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृ० २ शान्तिं कुरु० २
For Private & Personal Use Only
jainelibrary.org