________________
आचार- तुष्टिं० पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितं यच्छत खाहा । १ । “प्रियंगुश्यामकरणाः शरणं भयभागिनाम् । विभागः २ दिनकरः
बलिदेव्यः प्रभातार्कसमवासोधराः स्फुटम् ॥ १॥" ॐ नमः श्रीवलीन्द्रदेवीभ्यः श्रीबलिदेव्यः सायुधाः सवा-| प्रतिष्ठा
हनाः शेषं० पूर्ववत् । २।"नीलाम्बरपरिच्छन्नाः पुण्डरीकसमप्रभाः । धरणेन्द्रप्रियाः सन्तु जिनस्लाने समा- विधिः ॥१७॥
हिताः॥१॥" ॐ नमः श्रीधरणेन्द्रदेवीभ्यः श्रीधरणेन्द्रदेव्यः सा० शे०।। "तुषारहारगौरायः प्रियङ्गसमवाससः। आयान्तु जिनपूजायां भूतानन्दवधूव्रजाः॥१॥" ॐ नमः श्रीभूतानन्ददेवीभ्यः श्रीभूतानन्देन्द्रदेव्यः सा० शे०।४। "तप्तचामीकरच्छेदतुल्यनिःशल्यविग्रहाः। लूताजालसमाच्छादा वेणुदेवस्त्रियः श्रिये ॥१॥" ॐ नमः श्रीवेणुदेवेन्द्रदेवीभ्यः श्रीवेणुदेवेन्द्रदेव्यः सा० शे०। ५। "आरग्वधसुमश्रेणीसमसंवरतेजसः। श्वेताम्बरा वेणुदारिदेव्यः सन्तु समाहिताः ॥१॥” ॐ नमः श्रीवेणुदारीन्द्रदेवीभ्यः श्रीवेणुदारीन्द्रदेव्यः सा० शे०।६। “पद्मरागारुणरुचो हरिकान्तमृगेक्षणाः । विष्णुक्रान्तापुष्पसमवाससः सन्तु सिद्धये ॥१॥” ॐ नमः श्रीहरिकान्तेन्द्रदेवीभ्यः श्रीहरिकान्तेन्द्रदेव्यः सा० शे०।७। “कृतविद्रुमसंकाशकायकान्तिविराजिताः।
वर्णवसनाः श्रिये हरिसहस्त्रियः ॥१॥" ॐ नमः श्रीहरिसहेन्द्रदेवीभ्यः श्रीहरिसहेन्द्रदेव्यः सा० शे. 81 "बन्धूककलिकातुल्यां बिभ्रत्यो वपुषि श्रियम् । अतसीपुष्पसंकाशवस्त्रा अग्निशिखस्त्रियः ॥१॥" ॐ
नमः श्रीअग्निशिखेन्द्रदेवीभ्यः श्रीअग्निशिखेन्द्रदेव्यः सा० शे०।९। “रक्ताशोकलसत्पुष्पवर्णनीलतमाम्बराः। अग्निमानवदेवेन्द्ररमण्यः सन्तु भद्रदाः॥१॥" ॐ नमः श्रीअग्निमानवदेवेन्द्रदेवीभ्यः श्रीअग्निमान
श०।७। "कृतविद्रमसहाय ॥१॥ ॐ नमः
वसनाः श्रिये हरिसहस्त्रिया
Jain Education Interna
For Private & Personal Use Only
N
ainelibrary.org