________________
तेवदेव्यः सा. शे० ।१०। नवोदितार्ककिरणकरणा अरुणाधराः । नीलाम्बराः पुण्यराजकान्ताः कान्ति
ददत्वरम् ॥१॥ ॐ नमः श्रीपूर्णेन्द्रदेवीभ्यः श्रीपूर्णेन्द्रदेव्यः सा० शे०।११। लसत्कोकनदच्छायां दधत्यो निजवमणि । फलिनीवर्णवस्त्राच्या वशिष्ठमहिलाः श्रिये ॥१॥ ॐ नमः श्रीवशिष्ठेन्द्रदेवीभ्यः श्रीवशिष्ठेन्द्रदेव्यः सा० शे० ।१२। "स्फटिकच्छायसत्कायनीलवर्णाव्यवाससः । कुर्वन्तु सर्वकार्याणि जलकान्तमृगेक्षणाः ॥१॥” ॐ नमः श्रीजलकान्तेन्द्रदेवीभ्यः जलकान्तेन्द्रदेव्यः सा० शे० ।१३। “भागीसारथीप्रवाहाभदेहातिमनोहराः । नीलाम्बराः श्रिये सन्तु जलप्रभमृगीदृशः ॥ १ ॥” ॐ नमः श्रीज
लप्रभेन्द्रदेवीभ्यः श्रीजलप्रभेन्द्रदेव्यः सा. शे०।१४। "हेमपुष्पीपुष्पसमं बिभ्रत्यो धाम विग्रहे । श्रीमदमितगतीन्द्रप्रियाः शुभ्राम्बराः श्रिये ॥१॥" ॐ नमः श्रीअमितगतीन्द्रदेवीभ्यः श्रीअमितगतीन्द्रदेव्यः सा० शे०। १५ । "खजूरतर्जनाकारिविलसद्वर्मतेजसः । श्वेतवस्त्रा धिये सन्तु मितवाहनवल्लभाः॥१॥" ॐ नमः श्रीमितवाहनेन्द्रदेवीभ्यः श्रीमितवाहनेन्द्रदेव्यः सा. शे० ।१६। "प्रियङ्गचङ्गिमौतुझ्यभङ्गदाय्यङ्गतेजसः । वेलम्बवल्लभाः सांध्यरागारुणसिचः श्रिये ॥१॥" ॐ नमः श्रीवेलम्बेन्द्रदेवीभ्यः श्रीवेलम्बेन्द्रदेव्यः सा० शे०।१७। “कदलीदललालित्यविलम्बिवपुषः श्रिया। प्रभञ्जनप्रियाः प्रीताः सन्तु
मनिष्ठवाससः ॥१॥" ॐ नमः श्रीप्रभञ्जनदेवेन्द्रदेवीभ्यः श्रीप्रभञ्जनेन्द्रदेव्यः सा. शे० ।१८। “सचम्पआ.दि.३०
कोल्लसत्कोरकाभकायाः सिताम्बराः । घोषप्रियतमाः प्रेम पुष्णन्तु पुरुषस्त्रियः॥१॥” ॐ नमः श्रीघोषेन्द्र
New
Jain Education Internal
For Private &Personal use only. .
PDainelibrary.org