________________
आचारदिनकरः
॥ १७१ ॥
Jain Education Intern
देवीभ्यः श्रीघोषेन्द्रदेव्यः सा० शे० । १९ । “महाघोषमहिष्यस्तु घृतचन्द्राभवाससः । हारिद्रहारिकरणाः कुर्वन्तु करुणां सताम् ॥ १ ॥ ॐ नमः श्रीमहाघोषेन्द्रदेवीभ्यः श्रीमहाघोषेन्द्रदेव्यः सा० शे० । २० । “कजलश्यामलरुचो धृतपीततराम्बराः । कालकान्ताः शुभं कालं कलयन्तु महात्मनाम् ॥ १ ॥ ॐ नमः श्रीकालेन्द्रदेवीभ्यः श्रीकालेन्द्रदेव्यः सा० शे० । २१ । “भ्रमभ्रमरविभ्राजिशरीरोग्रमनोहराः । वर्षाविद्युत्समसिचो | महाकालप्रियाः श्रिये ॥ १ ॥ ॐ नमः श्रीमहाकालेन्द्रदेवीभ्यः श्रीमहाकालेन्द्रदेव्यः सा० शे० । २२ । “भा द्रवारिधरश्यामकामप्रदत्तनुत्विषः । सुरूपकान्ता रात्रीशकान्तवस्त्राः समाहिताः ॥ १ ॥ ॐ नमः श्रीसुरूपे - न्द्रदेवीभ्यः श्री सुरूपेन्द्रदेव्यः सा० शे० | २३ | " कालिन्दीजलकल्लोलविलोलवपुरिङ्गिताः । स्फटिकोज्ज्वलचीराश्च प्रतिरूपस्त्रियः श्रिये ॥ १ ॥ ॐ नमः श्रीप्रतिरूपेन्द्रदेवीभ्यः श्रीप्रतिरूपेन्द्र देव्यः सा० शे० । २४ । " शातकुम्भनिभैर्वस्त्रैः कलिताः श्यामलत्विषः । पूर्णभद्रस्त्रियः पूर्णभद्रं कुर्वन्तु सर्वतः ॥ १ ॥ ॐ नमः श्रीपूर्ण भद्रेन्द्रदेवीभ्यः श्रीपूर्णभद्रदेव्यः सा० शे० । २५ । “नवार्क कर संस्पृष्टतमालोत्तममूर्तयः । कर्पूरोपमवस्त्राश्च | माणिभद्राङ्गनाः श्रिये ॥ १ ॥ ॐ नमः श्रीमाणिभद्रदेवीभ्यः श्रीमाणिभद्रदेव्यः सा० शे० । २६ । “चन्द्रका न्तप्रतीकाश सप्रकाशवपुर्धराः । नीलाम्बरा भीमनार्यः सन्तु सर्वार्थसिद्धये ॥ १ ॥ ॐ नमः श्री भीमेन्द्रदे| वीभ्यः श्री भीमेन्द्रदेव्यः सा० शे० । २७ । “क्षीरोदधिक्षीरधौतमुक्ताहारसमप्रभाः । इन्द्रनीलोपमसिचो महाभीमस्त्रियोऽद्भुताः ॥ १ ॥” ॐ नमः श्रीमहाभीमेन्द्रदेवीभ्यः श्रीमहाभीमेन्द्रदेव्यः सा० शे० । २८ । “प्रिय
For Private & Personal Use Only
1964-%
विभागः २ प्रतिष्ठा
विधिः
॥ १७१ ॥
ainelibrary.org