________________
ष्ठितमिदं ॥१॥" ततो नमस्कारपूर्वकं शक्रस्तवं पठित्वा शान्तिस्तवभणनं । ततः सहसमन्वितेन गुरुणा मङ्गलगाथापाठपूर्वकं असंमिताक्षताञ्जलिक्षेपो विधेयः । मङ्गलगाथा यथा-"जह सिद्धाणपइहा तिलोयचूडामणिम्मि सिद्धपये। आचन्दसूरिअं तह होउ इमा सुप्पइट्ठित्ति ॥१॥जह सग्गस्स पइट्ठा समग्गलो. यस्स मब्भयारम्मि । आचन्दसू०॥२॥ जह मेरुस्स पइट्ठा समग्गलोयस्स मब्भयारम्मि । आचन्दसू०॥॥ जह जम्बुस्स पइट्ठा समग्गदीवाण मन्भयारम्मि । आचन्दसू०॥४॥जह लवणस्स पइट्टा समग्गऊदीण मन्भयारम्मि । आचन्दसूरिअंतह होउ इमा सुप्पइट्टित्ति ॥५॥” तत आभिरेव गाथाभिः पुष्पाञ्जलिक्षेपः। ततो मुखोद्धाटनं । महापूजामहोत्सवः। ततः प्रवचनमुद्रया गुरुधर्मदेशनां करोति । देशना यथा"घुइदाण मंतनासो आहवणं तह जिणाण दिसिबन्धो । नेत्तुम्मीलण देसण गुरुअहिगारा इहं कप्पे ॥१॥ रायाबलेण वड्डइ जसेण धवलेण सयलदिसिभाए । पुन्नं बन्धइ विउलं सुपइट्टा जस्स देसम्मि ॥२॥ अवहणइ रोगमारिं दुज्झिक्खं हणइ कुणइ सुहभाके । भावेण कीरमाणा सुपइहा सयललोयस्स ॥३॥ जिणबिम्बपइट्ठ जे करन्ति तह कारवन्ति भत्तीए । अणुमन्नन्ति पइदिशं सबे सुहभाइणो हुन्ति ॥४॥ दवं तमेवमन्नह जिणबिम्बपइट्ठणाइ कजेसु । जंलग्गइ तं सहलं दोग्गइ जणणं हवइ सेसं ॥५॥ एवं नाऊण सया जिणवरबिम्बस्स कुणह सुपइडं। पावेह जेण जरामरणवजिअं सासयं ठाणं ॥६॥” इत्येते प्रतिष्ठागुणाः॥ ततोऽष्टाहिकामहिमा । गुरोर्वस्त्रपात्रपुस्तकवसतिकङ्कणमुद्रादिदानं । सर्वसाधुभ्यो वस्त्रान्नदानं सङ्घपूजा
Jan Education Inte
For Private & Personal Use Only
Diw.jainelibrary.org