________________
आचारदिनकरः ॥ ३०२ ॥
Jain Education Int
महवयउच्चारणा कथा । कायथिरत्तं समुद्धरणं धिइबलं ववसाओ । पडागाहरणं णिज्जूहणाराहणा गुणाणं संवरजोगो पसत्थज्झाणोवगतता जुत्ततावन्नाणे परमट्ठे उत्तमट्ठे अ । एस खलु तित्थंकरेहिं स्यरागदेसमहणेहिं देसिओ पवयणस्स सारो छज्जीवनिकायसंजमो उवइसिओ तिलक्कस्स कयं ठाणं । अग्भुवगया नमुत्थु ते २ सिद्धबुद्धमुत्तनीरयनिस्संग निस्सल्लमाणमूरण गुणरयणसायरमणं तमहप्पमेय नमुत्थुते समणस्स भगवओ महइ महावीरवद्धमाणसामिस्स नमुत्थुते अरहओ नमुत्थुते भगवओ तिकट्टु एसा खलु महवयउच्चारणा कया इच्छामो सुतकित्तणं काउं ॥ व्याख्या -- इत्येषा खलु महाव्रतोचारणा कृता कः प्रभावो महाव्रतानामित्याह । कार्यस्थिरत्वं धर्मशरीरस्य स्थैर्य, शल्योद्धरणं मायामिथ्यात्वनिदानशल्यापगमः, धृतिबलं धीवलं वा, व्यवसायो विगतविषादान्तः संयमोपक्रमो वा, पताकाहरणं संयमयशसो रुद्भावनास्थापनाराधनागुणानां संवरयोगः प्रसिद्धः प्रशस्तध्यानो पगतताशुभध्यान स्थितिरूप संपच्च प्रसिद्धा, युक्ततावज्ञाने परमार्थ उत्तमार्थश्व प्रसिद्ध पर्यायाः । एतत् खलु तीर्थंकरैः रजो रागद्वेषमथनैः देशितं प्रवचनस्य सारं षड्जीवनिकायसंयम | उपदिष्टः । पञ्चमहाव्रतपालनेपि परमार्थतः षड्जीवनिकायर क्षैवेत्यर्थः । त्रैलोक्यस्य कृतं स्थानं सुखं स्थितिहितहेतुत्वात् । अतएव तान् जिनान् नमस्करोति । तत्रापि वर्तमानतीर्थत्वात् भगवंतं श्रीवर्धमानखामिनं नमस्करोति । यथा नमोस्तु तुभ्यं अरहन्त भगवन्त संसारतीर्ण सिद्धबुद्धमुक्तनी रजोनिस्सङ्गनिःशल्यमानहरण गुणरत्नसागर अनन्ताप्रमेय । एतेषां पर्यायाः प्रसिद्धाः । नमोस्तु तुभ्यं श्रमणाय भगवते महते महावी
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
www.jainelibrary.org