________________
रवर्धमानखामिने नमोस्तु तुभ्यमहते । नमोस्तु तुभ्यं भगवते । एवं भगवन्तं नमस्कृत्य तदग्रत एव कथितवक्ष्यमाणख्यापनमाह । त्रि:कृत्वत्रिवेलं खलु महाव्रतोच्चारणा कृता । महत्वयउच्चारणा पंचविहा पन्नत्ता इत्यारभ्य इचेइयाइं पंचमहत्वयाई इतिपर्यन्तं एकवेलं अप्पसत्थाय जे जोगा इत्यारभ्य आलयविहारसमिओ जुत्तो गुत्तो उवडिओ समणधम्मे इतिपर्यन्तं द्विवेलं । तिविहेणं अप्पमत्तो इत्यारभ्य एवं तिदण्डविरओ इतिपर्यन्तं त्रिवेलं ॥ अथ इच्छामः सूत्रकीर्तनं कर्त श्रुताधाराणांमुनीनां नमस्कारद्वारेण श्रुतनामकीर्तनमाह॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छबिहमावस्सयं भगवन्तं । तंजहा । सामाइयं चउवीसच्छओ वंदणं पडिक्कमणं काउसग्गो पच्चक्खाणं सवेसिपि एवंमि । छविहे आवस्सए भगवंते समुत्ते सअत्थे सग्गंथे सणिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा अरहंतेहिं भगवंतेहिं पन्नत्ता वा परूविया वा ते भावे सहहामो पत्तियामो रोएमो फासेमो पालेमो अनुपालेमो ते भावे सद्दहतेणं पत्तियंतेणं रोयंतेणं फासि० तेणं पालिंतेणं अणुपालितेणं अंतोपक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए बोहिलाभाए संसारुत्तारणाए तिक्कट्ट उवसंपजित्ताणं विहरामि अंतोपक्खस्स जं न वाइयं न पढियं न पुच्छियं न परियट्टियं नाणुपालियं नाणुपेहियं संते बले संते वीरिए संते पुरिसक्कारपडिक्कमे । तस्स आलोएमो पडिकमामो निंदामो गरिहामो विउद्देमो विसोहेमो अकरणयाए अन्भुढेमो । अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दक्कडं ॥ नमो तेसिं खमासमणाणं जिहिं इमं वायाई (वा-18
+KACAAAAA-%AA-%A99
आ.दि.५२
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org