________________
TO
आचारदिनकरः
विभागः२ आवश्यकविधिः
॥३०३॥
इयं) अंगबाहिरं उक्वालियं भगवंतं । तंजहा। दसवेयालियं कप्पाकप्पियं चुल्लकप्पसुयं महाकप्पसुओ उववाइयं रायपसेणियं जीवाभिगमओ पण्णवणा महापन्नवणा नंदी अणुओगदाराई देविंदत्थओ तंदुलक्यालियं चंदाविजयं पमायप्पमायं पोरिसिमंडलं मंडलिपवेसो गणिविजा वरणविणिच्छिओ आयविसोही |मरणविसोहीज्झाणविभत्ती मरणविभत्ती संलेहणासुयं वीयरागसुयं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापचक्खाणं सवेसिपि एयंमि अंगबाहिरे उक्कालिए भगवंते. शेषं पूर्ववत् ॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिरं कालियं भगवंतं । तंजहा। उत्तरज्झयणाई दसाकप्पो ववहारो इसिभासियाई निसीहं महानिसीहं जंबूद्दीवपण्णत्ती चंदपण्णत्ती सूरपण्णत्ती दीवसागरपण्णत्ती खुड्डियाविमाणपण्णत्ती महल्लियाविमाणपन्नत्ती अंगचूलियाए वंगचूलियाए विवाहचूलियाए अरुणोववाए वरुणोदावाए गरुलोववाए धरणोववाए वेलंधरोववाए वेसमणोववाए देविंदोववाए उट्ठाणसुए समुठ्ठाणसुए नागपरियावलियाणं निरयावलियाणं कप्पियाणं कप्पवडिसियाणं पुफियाणं पुप्फचूलियाणं वएहीदसाणं आसीविसभावणाणं दिट्ठीविस*भावणाणं चारणसमणभावणाणं महासमणभावणाणं तेयग्गिनिसग्गाणं सबेसिपि एयंमि अंगबाहिरे कालिए
भगवंते शेषं० ॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दवालसंगं गणिपिडगं भगवंतं। तंजहा । आयारो सूयगडो ठाणं समवाओ विवाहपण्णत्ती णाया धम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पहावागरणं विवागसुयं दिहिवाओ सन्वेसिपि एयंमि । दुवालसंगे गणिपिडगे भग
C..45-40SALALA-
NCC)
___Jain Education intermi
For Private & Personal Use Only
w
ww.jainelibrary.org