________________
ते शेषं। नमो तेसिं खमासमणाणं जेहिं इमं वाइयं वालसंगं गणिपिडगं भगवंतं सम्मं कारणं फासंति पालंति पूरंति किति तीरंति सम्मं आणाए आराहंति अहं च नाराहेमि तस्स मिच्छामि दुक्कडं ॥ नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं षडिधमावश्यकं । षडध्ययनमावश्यकप्रवचनमित्यर्थः । भगवन् | तद्यथा । सामायिकं चतुर्विशतिस्तवो वंदनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानं। सर्वस्मिन्नप्येतस्मिन् षड्डिधे आवश्यके भगवति ससूत्रे सार्थे सग्रन्थे सनियुक्तिके ससंग्रहणीके वस्तुनः सूचनामात्रकृत् बीजस्वरूपं सूत्रवृत्तिटीकाभाष्यवार्तिकचूर्णिव्याख्यातो अर्थः अखण्डितः सूत्रार्थादिसमूहपाठो ग्रन्थः विविधानुक्रमणिका| पाठो विस्तरसहितो नियुक्तिः शास्त्रान्तः। कथितस्य वस्तुनोऽन्ते सूचनं संग्रहणी एभिः पदैः सह बहुव्रीहिसमासः। तस्मिन्ये गुणाः प्रबोधाचरणप्रचारणाध्ययनफलानि खर्गमोक्षवांछितार्थप्रदानि । भावा जीवाजीवादयः अर्हद्भिः भगवद्भिः प्रज्ञप्ता वा प्ररूपिता वा प्रज्ञप्ताः कथिताः प्ररूपिता विस्तरेण व्याख्याताः तान् भावान् श्रद्दधामः श्रद्धयेच्छामः प्रतीमः असंदेहतया प्रतिपद्यामहे रोचयामः तेषु वाल्लभ्यं वहाम इत्यर्थः। स्पृशामः क्रियामात्रेण कुर्मः पालयामः आचरामः अनुपालयामः खपराचरणोपदेशः ख्यापयारः इत्यादिबहुवचनान्तपदैवयमिति संयोजयेत् । अथ मयेत्येकवचनं संबुद्ध्यन्तं। तान् भावान् श्रद्दधता प्रत्ययता रोचयता स्पर्शयता पालयता अनुपालयता अन्तर्मध्ये पक्षस्य चातुर्मासिकस्य सांवत्सरिकस्य वा यद्वाचितं परिपाव्योक्तं पठितं अधीतं परिष्ठितं साध्वनुष्ठितं पृष्टं प्रेक्षितं मतिज्ञानेनावलोकितं अनुपालितं कष्टानुष्ठानैर्धारितं
CC-%AC-AACA-
CA
Jan Education Interne
For Private & Personal Use Only
Jainelibrary.org