________________
R
आचार- व्रते । अथापरं द्वितीयं महाव्रतं वा मृषावादात् विरमणं सर्व भदन्त मृषावादं प्रत्याख्यामि । स कस्माद्भवती-विभागः २ दिनकरः
त्याह । क्रोधाद्वा लोभाद्वा भयाद्वा हासाद्वा नैव स्वयं मृषा वदेत् नैवान्यैर्मृषा वादयेत् मृषा वदन्तमन्यं स- आवश्यकम्यगनुजानामि । शेषं पूर्ववत् । स मृषावादश्चतुर्विधः प्रज्ञप्तः । स यथा । द्रव्यतः १ क्षेत्रतः २ कालतः ३ भा-18
विधिः ॥२९७॥
वतः४। द्रव्यतः सर्वद्रव्येषु जीवाजीवात्मकेषु । क्षेत्रतः सर्वलोके चतुर्दशरज्वात्मके । अलोके तद्वाह्ये शेषं। मृषावादो भाषितो वा भाषयितो वा भाष्यमाणो वा परैः समनुज्ञातः शेषं। सर्व मृषावादं शेषं । द्वितीये भदन्त महाव्रते उपस्थितोस्मि । सर्वस्मान्मृषावादात् विरमणं ॥२॥ अहावरे तच्चे भंते महत्वए अदिन्नादाणाओ वेरमणं सवं भंते अदिनादाणं पञ्चक्खामि से गामे वा नयरे वा रणे वा अप्पं वा बहु वा अणु वा थूलं वा चित्तमतं वा अचित्तमतं वा णेव सयं अदिण्णं गिहिजा नेवन्नेहिं अदिन्नं गिहाविजा अदिन्नं गिर्हतेवि अन्ने न समणुजाणामि शेष० से अदिन्नादाणे चउबिहे पन्नत्ते तंजहा शेषं० । दवओणं अदिनादाणे गहणधारिणिज्जेसु दवेस खितओणं अदिनादाणे गामे वा नयरे वा शेषं० अदिण्णादाणं गहियं वा गाहावियं
वा धिप्पंतो वा परेहिं समणुज्जायं शेष सत्वं अदिन्नादाणं शेषं नेव सयं अदिनादाणं गिह्निज्जा नेवन्नेहिं । ४|अदिनादाणं गिहाविजा । अदिन्नं गिर्हतेवि अन्ने न समणुजाणिज्जा शेषं । एस खलु अदिन्नादाणस्स वेरमणे शेषं। तच्चे भंते महत्वए उवडिओमि सबाओ अदिन्नादाणाओ वेरमणं । अदिन्नादाणं संपूर्ण ॥३॥
त॥२९७॥ अथापरे तृतीये भदन्त महाव्रते प्रथमान्तपदानि वा । अदत्तादानाद्विरमणं सर्व भदन्त अदत्तादानं प्रत्या
ACCOCCAL
AAAEECISION
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Inter