________________
CHECCIRCREATI
थंभूतम् । एताभियुक्तिभिर्महार्थम् । काभिरित्याह । सर्वेषां प्राणानां सर्वेषां भूतानां पूर्वोक्तानां सर्वेषां| जीवानां पूर्वोक्तानां सर्वेषां सत्वानां पूर्वोक्तानां अदुःखकरणतया अशपनया अजीर्णनया अखण्डनेन अतीव्रतया संतोषकरणेन अपीडनया अपरितापनया अनुपद्रवनया महाथै महागुणं महानुभावं महापुरुषानुचीर्ण परमर्षिदेशितं प्रशस्तं तत्प्राणातिपातात् विरमणं । दुःखक्षयाय कर्मक्षयाय बोधिलाभाय संसारोत्तारणाय त्रिकृत्वा त्रिकरणशुद्ध्या त्रिवेलं वा उपसंयुज्य उपसंपद्य वा ब्रतेन संघटित्वा । णं इति वाक्यालंकारे। विचरामि तिष्ठामि प्रथमे भदन्त महाव्रते उपस्थितोस्मि सर्वस्मात्प्राणातिपाताद्विरमणं ॥१॥ अहावरे दुचे| भंते महत्वए मुसावायाओ वेरमणं सर्व भंते मुसावायं पञ्चक्खामि । से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वइजा । नेवन्नेहिं मुसं वयाविज्जा मुसंवयंतेवि अन्ने न समणुजाणामि जाव० शेषं पूर्ववत् । से मुसावाए चउबिहे पन्नत्ते । तं जहा । दवओ खित्तओ कालओ भावओ दवओणं मुसावाए सबदवेसु खित्तओणं मुसावाए लोए वा अलोए वा कालओणं मुसावाए दिया वा राओ वा भावओणं मुसावाए रागेण वा दोसेण वा जं पि० शेषं० मुसावाओ भासिओ वा भासाविओ वा भासिजंतो वा परेहिं 2 समणुनाओ तं नि० गरिहामि शेषं पूर्ववत् । सवं मुसावायं जाव० शेषं० । नेव सयं मुसं वाइजा नेवन्नेहिं मुसं वायाविजा मुसं वयंतेवि अन्ने न समगुजाणिज्जा । तंजहा । शेषं० । एस खलु मुसावायस्स बेरमणे शेष । दुच्चे भंते महत्वए उवडिओमि सबाओ मुसावायाओ वेरमणं ॥२॥ अथ अपरस्मिन् द्वितीये भदन्त महा-|
आ.दि.५१
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org