________________
Jain Education Inte
स्यामि तद्रामे वा नगरे वा अरण्ये वा अल्पं वा बहु वा अणुं वा स्थूलं वा चित्तमद्वा अचित्तमद्वा नैव स्वयं | अदत्तं गृह्णीयात् नैवान्यैरदत्तं ग्राहयेत् अदत्तं गृह्णन्तमन्यं न समनुजानामि शेषं तद्दत्तादानं चतुर्विधं प्रज्ञ० शेषं० । द्रव्यतो ग्रहणीयधारणीयेषु द्रव्येषु क्षेत्रतो ग्रामे वा नगरे वा अरण्ये वा शेषं० । अदत्तादानं गृहीतं वा ग्राहितं वा गृह्यमाणं वा परैः समनुज्ञातं शेषं० । सर्व अदत्तादानं शेषं० नैव स्वयमदत्तं गृह्णीयात् नैवान्यैरदत्तं ग्राहयेत् अदत्तं गृह्णन्तमन्यं न समनुजानीयात् शेषं० । एतत्खलु अदत्तादानस्य विरमणं शेषं० तृतीये शेषं । अदत्तादानाद्विरमणं ॥ ३ ॥ अहावरे चउत्थे भंते महवए मेहुणाओ वेरमणं सर्व्वं भंते मेहुणं पञ्चक्खामि से दिवं वा माणुस वा तिरिक्खजोणियं वा णेवं सयं मेहुणं सेविजा णेवणेहिं मेहुणं सेवाविजा मेहुणं सेवतेवि अन्ने न समणुजाणामि शेषं० । से मेहुणे चउ० शेषं० । दवओणं मेहुणे रूवेसु वा रुव सुहगेसु वा विप्तओणं मेहुणे उद्धलोए वा अहोलोए वा तिरियलोए वा शेषं० । मेहुणं सेवियं वा सेवावियं वा सेवितं वा परेहिं समणुन्नायं शेषं० सवं मेहुणं शेषं० । नेव सयं मेहुणं सेविजा नेवन्नेहिं मेहुणं सेविज्जा मेहुणं सेवतेवि अन्ने न समणुजाणिजा शेषं० । एस खलु मेहुणस्स वेरमणे शेषं० । चत्थे भंते महवए उ० शेषं० । मेहुणाओ वेरमणं ॥ ४ ॥ अथापरे चतुर्थे भदन्त महात्रते प्रथमान्तपदानि वा । मैथु नाद्विरमणं सर्वे भदन्त मैथुनं प्रत्याख्यामि तद्दिव्यं वा देवदेवीसक्तं मानुषं वा स्त्रीपुरुषसक्तं तिर्यग्योनिजं वा वडवाश्वादिसक्तं नैव स्वयं मैथुनं सेवेत नैवान्यैमैथुनं सेवयेत् मैथुनं सेवमानमन्यं न समनुजानामि
For Private & Personal Use Only
www.jainelibrary.org