________________
आचारदिनकरः
॥१५१॥
RECRUARCRACKASS
धनुःफलकासिशरैः करैरसितमुच्चतुरंगमनायकम् ॥ १॥” समस्तवैयावृत्यकरकायोत्सर्गः। स्तुतिः-"सर्वे यक्षा-विभागः २ म्बिकाद्या ये वैयावृत्यकरा जिने । रौद्रोपद्रवसंघातं ते द्रुतं द्रावयन्तु नः ॥१॥" ततः पूर्णनमस्कारं भणित्वा प्रतिष्ठाशक्रस्तवभणनं अहणादिस्तोत्रमणनं जयवीयरागाथाकथनं, ततो गुरुः खस्य सकलीकरणं करोति । तद्वि- विधिः धियथा-ॐ नमो अरिहंताणं हृदयं रक्ष रक्ष, ॐ नमो सिद्धाणं ललाटं रक्ष रक्ष, ॐ नमो आयरियाणं शिखां रक्ष रक्ष, ॐ नमो उवज्झायाणं कवचं सर्वशरीरं रक्ष रक्ष, ॐ नमो सवसाहूणं अस्त्रम्, इति सर्वत्र त्रिस्त्रिः मन्त्रन्यासः। ततः सप्त वारान् शुचिविद्यारोपणं । शुचिविद्या यथा ॐ नमो अरिहंताणं, ॐ नमो | सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए सबसाहणं, ॐ नमो आगासगामीणं, ॐ नमो चारणलद्धीणं, ॐ हाक्षः नमः, ॐ अशुचिः शुचिर्भवामि स्वाहा, अनेन सर्वांगशुचीकरणं । केचिलात्रकारांगरक्षामपि अनेनैव मन्त्रेण कथयन्ति । ततः संक्षेपात् दिकपालपूजनं, ततो गुरुबलिमभिमन्त्रयति । मन्त्रो यथा-ॐ ह्रीं क्ष्वी सर्वोपद्रवं बिम्बस्य रक्ष २ स्वाहा अनेकविंशतिवारान् बलिमभिमन्त्रयेत् । ततोभिमन्त्रितबलिं स्नात्रकारा जलदानपूर्वकं धूपदानपूर्वकं सर्वदिक्ष बलिं निक्षिपन्ति । ततः स्नात्रकारा| अभिनवबिम्बस्योपरि पुष्पांजलिं निक्षिपन्ति । वृत्तं यथा-"अभिनवसुगंधिवासितपुष्पौघभृता सुधूपगंधाया। बिम्बोपरि निपतन्ती सुखानि पुष्पांजलिः कुरुताम् ॥१॥” ततो गुरुर्नवबिम्बस्याग्रतः ॥१५१॥
१ क्षुद्रोपद्व इत्यपि पाठः ।
For Private &Personal use Only
Jain Education inte
Mv.jainelibrary.org