________________
Jain Education Inter
नमो लोए सबसाहूणं वज्रमयं पंजरम् इति दक्षिणहस्तेन चंदनलिप्तेन कवचीकरणं । ततः स्नात्रकाराः स्थापितान्यपूर्वप्रतिष्ठितविम्बस्य पूजनं पूर्वोक्तविधिना स्नानं च लघुस्नात्रविधिना कुर्वन्ति, आरात्रिकादि च कुर्वन्ति । ततो गुरुः सनात्रकारः सचतुर्विध संघोधिकृत जिनस्तुतिगर्भा चैत्यवन्दनां करोति । ततः शान्तिनाथाराधनार्थं कायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं, स्तुतिकथनं तु यथा - " श्रीमते शान्तिनाथाय नमः शान्ति| विधायिने । त्रैलोक्यस्यामराधीश मुकुटाभ्यर्चितांघये ॥ १ ॥ ततः श्रुतदेवतादिकायोत्सर्गेषु सर्वेषु नमस्कार - | चिन्तनं, स्तुतिर्यथा - " यस्याः प्रसादपरिवर्धितशुद्धबोधाः पारं व्रजन्ति सुधियः श्रुततोयराशेः । सानुग्रहा मयि समीहितसिद्धयेऽस्तु सर्वज्ञशासनरता श्रुतदेवतासौ ॥ १ ॥” ततो भुवनदेवताकायोत्सर्गः । स्तुति:"ज्ञानादिगुणयुतानां नित्यं स्वाध्याय संयमरतानाम् । विदधातु भुवनदेवी शिवं सदा सर्वभूतानाम् ॥ १ ॥" क्षेत्रदेवता कायोत्सर्गः । स्तुतिः - " यस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥ १ ॥” ततः शांतिदेवता कायोत्सर्गः । स्तुतिः - "उन्मृष्टरिष्टदुष्टग्रहगतिदुःखमदुर्निमि तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः ॥ १ ॥" शासनदेवताकायोत्सर्गः । स्तुतिः - "या पाति शासनं जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ॥ १ ॥" अम्बिकाराधनार्थं कायोत्सर्गः । स्तुति:- "अम्बा बालाकितांका सौ सौख्य त्यान्तं दधातु नः । माणिक्य रत्नालंकारचित्र सिंहासनस्थिता ॥ १ ॥" अच्छुतादेवीकायोत्सर्गः । स्तुतिः - “रसितमुच्चतुरंगमनायकं विशतु कांचनकांतिरिहाच्युता । धृत
For Private & Personal Use Only
v.jainelibrary.org