________________
म
आचार- चूर्णमयवृतगुडसहितकौसुम्भसूत्रवर्तियुक्तमङ्गलदीपचतुष्टयस्थापनं चतुर्दिक्षु वेद्यन्तरालेषु, वेदिस्थापन विभागः२ दिनकरः चैत्ये मण्डपकोणचतुष्के गृहे त्वङ्गणे वेद्यामष्टासु दिक्षु दिक्पालस्थापनं, वेदियहि गे संक्षिप्तप्रजाच ल.
प्रतिष्ठास्नात्रविध्यनुसारेण, स्नात्रकाराः पूर्वोक्ताश्चत्वारः तत्र समानेयाः, पूर्वोक्ताश्चतस्रो नार्यः सकंकणाः कषायमां- विधिः ॥१५ ॥
गल्यमलीअष्टकवर्गसौषधिशतमूलीसहस्रमूलीपेषणं पवित्रविधिना सोत्सवं कुर्वन्ति । तानि पञ्चरत्नमलिकादीनि संपिष्य पृथक् शरावकेषु संस्थाप्य उपर्यन्यशरावान् दत्वा कौसुम्भसूत्रेण संवेष्ट्य तदुपरि नामानि| लिखित्वा स्थापयेत् । एका च कुमारी पक्षद्वयविशुद्धा लाता कृतालंकारा सकंकणा सौवीरघृतमधुशर्करास|हितं नेत्रांजनं पिनष्टि । ततश्च रूप्यकचोलिकायां विन्यस्य शरावसंपुटे संस्थाप्यं, तस्यै च कौशेयकंचलिका दिया। ततः स्नात्रकारा वर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासंगभृतः कृतधम्मिल्लाः शुचिवस्त्रप्रावरणाः कतो. पवासाः सकंकणमुद्रिकाः समीपस्था विधेयाः, प्रतिष्ठागुरुश्च कृतोपवासः सदशश्वेतवस्त्रभृतकंकणालंकृतप्रकोष्ठः वर्णमुद्रांकितसावित्रीका लाप्रकारचतुष्टययुक्तः चतुर्विधश्रमणसंघसहितः सर्वदिक्षु भूतबलिं ददाति, बक
लपूपादिसर्ववस्त दिक्ष निक्षिपति । भूतबलिमन्त्रो यथा-"ॐ सर्वेपि सर्वपूजाव्यतिरिक्ता भूतप्रेतपिशाचग-1 काणगंधर्वयक्षराक्षसकिंनरवेतालाः खस्थानस्था अमुं बलिं गृह्णन्तु, सावधानाः सुप्रसन्नाः विघ्नं हरन्तु, मंगलं कु-15 दावन्तु” अनेन गुरुरिति भूतबलिं दत्वा, लात्रकारवपूंषि कवचनब्रेण कवचयति । कवचमनो यथा-ॐ नमो
अरिहंताणं शिरसि, ॐ नमो सिद्धाणं मुखे, ॐ नमो आयरियाणं सर्वांगे, ॐ नमो उवज्झायाणं आयुधम् ॐ
Jain Education inte
For Private & Personal Use Only
TODainelibrary.org