________________
CRORA AAMSANDARMES
अथवा अन्न सह. पारि० मह० सब । निर्विकृतिके अष्ट नव चाकारा यथा । निविगइयं । पञ्च० अन्न सह० लेवालेवेणं गिह उक्खि पडुच्चमक्खिएणं पारि० मह० सव्व० । अमीएव पडुच्चमक्खिएणं वर्जिता अष्टौ । अप्रावरणे पञ्चाकारा यथा । यतयः एकान्तमवलोक्य मूलधर्मत्वादप्रावरणा भवन्ति । तत्राकारा यथा । अप्पावरणं पञ्च० चउ० ४ अन्न सह. सागा. मह. सव० । शेषेष्वभिग्रहप्रत्याख्यानेषु साधुवन्दनाचैत्यवन्दनाद्यभिग्रहयुक्तेषु चत्वार आगारा यथा । अन्न. सह. मह० सव० । 'यद्यदेव परित्यक्तं प्रत्याख्याने पुरस्कृते । तस्यैवाचरणाङ्गः सोऽशुद्धः स्यात्स्वयं कृतः ॥१॥ उग्गए सूरे नवकारसहियं पच्चक्खाहि अथ व्याख्या । उद्गते सूर्ये सूर्योदये नमस्कारसहितं मुहर्तमात्रेपि गते नमस्कारपाठेन पारणीयमिति नमस्कारसहितं । गुरुः कथयति । पच्चक्खाहि । अथवा बहनां संगमे गुरुः कथयति । पञ्चक्खाह प्रत्याख्याहि प्रत्याख्यात वा। उक्तं वस्तुपरित्यजेत्यर्थः । शिष्यः कथयति । पञ्चक्खामि प्रत्याख्यामि चविहंपि आहारं चतुविधमप्याहारं असणं पाणं खाइमं साइमं अशनं पानं खादिमं स्वादिमं । असणं अशनं । यथा । "असणं
ओअण सत्तुग मुग्ग जगारा य खजगविही य । खीराइ सूरणाई मंडगपभिईइ विन्नेयं ॥१॥' अश्यते भुज्यते बलक्षुधानाशार्थिभिरित्यशनं । तत्किमित्याह । ओअणं ओदनं भक्तं तच्च शालिकङ्गुचीनककोद्रवप्रभृतिमयं सत्तुग सक्तवः धानाचूर्णमयाः ते च यवमसूरकुलत्थव्रीहिचणकादिमयाः मुग्ग मुद्गाः तद्हणेन मुकुष्टमसूरतुवरीमाषकुलत्थप्रभृति द्विदलान्नं ज्ञेयं । जगारा य जगारा तक्रमिश्रितान्नपक्का रब्बा । खजगविही य
RECRACCHAR
Jan Education Interne
For Private & Personal Use Only
www.jainelibrary.orgi