________________
आचारदिनकरः
॥३१४॥
खाद्यकविधिर्नानापकान्नानि । खीराइ क्षीरादि क्षीरदधितक्रघृतादि । सूरणाई सूरणादिसर्वाप्याा कन्द- विभागः २ जातिः। मंडगपभिईइ मण्डकप्रभृतिग्रहणात् पूपपोलिकाकृसराप्रभृति विन्नेयं विज्ञेयं । पाणं यथा । 'पाणं आवश्यकसोवीर जवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सबो कक्कडिगजलाइयं च तहा ॥१॥' पीयते तृष्णातें- विधिः
हार्तेर्वा इति पानं । तत्किमित्याह । सोवीर सौवीरं काञ्जिकं जवोदगाइ यवोदकादि यवोदकतिलोदकतुषोदकप्रभृति । चित्तं चित्रं नानाप्रकारं । सुराइयं चेव सुरादिकं चैव । सुराग्रहणेन काष्टपिष्टपुष्पफलरसक्षौद्रनिष्पन्नं मयं यदपुष्टिकरमतृप्तिकरं । ततः सर्वपानं आउक्काओ सबो । सर्वोप्यप्कायः हिमकरकशुद्धोदकप्रभृतिः ककडिगजलाइयं च तहा कर्कटिकाजलादिकं तथा । कर्कटिकाजलग्रहणेन इक्षुरसवर्जितः पुष्टिकरणर|हितः सर्वोपि पुष्पफलरसः । खाइमं खादिमं यथा । "भत्तोसं दंताई खजूरं नालिकेर दक्खाई । ककडिअंबगफणसाइ बहुविहं खाइमं होइ ॥१॥ भत्तोसं भक्तोषं येन भुक्तेन भक्तभोजनवत् तृप्तिर्भवति तद्भक्तोषं
गुडक्षौद्रविकारादि । दंताई दन्त्यादि दन्तसरिप्रभृतिवृक्षनिर्यासाः सर्वेपि आराद्धाः शाकाश्च । खजूरं नालि* केरदक्खाइ खर्जूरनारिकेलद्राक्षाः प्रसिद्धाः आदिशब्दात् वातामप्रभृतयः । कक्कडिअंबफणसाइ कर्कव्यादि
कर्कटीग्रहणेन विम्बीफलादिसुखादमबलकरं फलं । आमग्रहणेन नारिङ्गाजम्बीरबीजपूरादिषसफलं । पनसग्रहणेन कदलीफलबोदिकादिप्रभृति वृंहणं मधुररसफलं । बहुविहं खाइम होइ इत्यादि । बहुविधं खादिम 3 ॥३१४॥ भवति खाद्यते पुष्टिसुखखादार्थिभिरिति खादिमं । साइमं स्वादिमं यथा । 'दंतवणं तंबोलं चित्तं तुलसी
Jan Education Intern
For Private & Personal use only
| www.jainelibrary.org