SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern धाय जिनाग्रे स्वर्णमयपुरुषं रत्नजटितं ढौकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं सर्वाङ्गसुन्दरता । इति यतिश्राद्ध करणीयमागाढं सर्वाङ्गसुन्दरतपः ॥ १ ॥ ॥ अथ निरुजशिखतपः । तपो निरुजशिष्याख्यं विधेयं २ निरुज शिखातपः आगाढं दिन १५ कृष्णपक्षप्रतिपदातः तद्वदेव हि । नवरं कृष्ण पक्षे तु करणं तस्य शस्यते ॥ १ ॥ निरुजा रोगरहिता शिखा चूला यस्य तन्निरुजशिखं । तत्र कृष्णपक्षे सर्वाङ्गसुन्दरवद्विधिः । यन्त्रकन्यासः । एतत्फलं आरोग्यं । इति यतिश्राद्धकरणीयमागाढं निरुजशिखतपः ॥ २ ॥ ॥ अथ सौभाग्यकल्पवृक्षतपः । सौभाग्यकल्पवृक्षस्तु चैत्रेऽ १३ सौभाग्यकल्पवृक्षतप आगाढं चैत्रशुक्लप्रतिपदातः कृष्ण १ प्र तिथि उ १ चे. शु चे. कृ उ २ द्वि ३ तृ ४ च ९. पं ६ प ७ स ८ अ ९ न १० द ११ ए १२ द्वा १३ व १४ च १५ पू आ उ आं आं उ आं उ उ आं आं उ आ पा उ पा उ उ उ उ उ पा 3 पा पा पा पा उ पा पा पा पा पा पा इव सौभाग्यकल्पवृक्षः । तत्र चैत्रमासे सर्वस्मिन् एकान्तरोपवासा विधेयाः । यन्त्रकन्यास्तः । उद्यापने बृहत्लात्र विधिपूर्वकं सुवर्णरूप्यमयसाङ्गोपाङ्गकल्पवृक्षढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सौभाग्य उ उ उ उ उ उ पा पा For Private & Personal Use Only उ उ उ पा नशनसंचयैः । एकान्तरैः परं कार्यास्तिथी चन्द्रा दि शुभे ॥ १ ॥ सौभाग्यस्य दाने कल्पवृक्ष www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy