________________
आचारदिनकरः
विभागः२ व्यवहारपरमार्थः
॥३९४॥
R-66-0-64-
जन्तवः सन्ति स्वस्वकर्मानुसारिणः । कर्मणा प्रेरितास्ते स्युः खखप्रकृतिभागिनः ॥७२॥ विधास्ति रुचिरस्तेषामिन्द्रियैर्विषयान्तः। एवं मतानि धर्मादौ तेषां स्युर्विविधानि च ।। ७३॥ ज्ञानदृष्ट्या यदा लोकस्तदुचीनां विधीयते । तदा तदेव तत्र स्यात्प्रमादान्तरसंग्रहात् ॥ ७४॥ अतः स्याद्वादमालम्ब्य कार्य तत्त्वविमर्शनं । नान्यः पन्था क्वचिज्ज्ञाने कदाचन विलोक्यते ॥७२॥ मतानि विविधान्येवं षड्दर्शनगतानि च । प्रत्यक्षादिप्रमाणौषैः स्थापितोत्थापितानि च ॥ ७६ ॥ तत्त्वाद्विमृश्यमानानि न तान्यायान्ति गोचरं । द्रव्यक्षेत्रकालभावैर्भिन्नं तेषां विमर्शनं ॥७७॥ खण्डितं हेतुदृष्टान्तः प्रमाणं नोपलभ्यते । तेन प्रमाणीकार्यः स्यात्तत्त्वान्तरविनिर्णयः ॥ ७८ ॥ यथैव विविधा वाञ्छा देहिनां चेतनावतां । तथा मतानि भिन्नानि प्रमाणीक्रियते च किं ॥७९॥ अचेतनेष्वजीवेषु तथा जीवेषु सर्वतः। विविधं प्रीणनं तेषु विविधं चापि खण्डनं ॥१८०॥ पुरातनैश्च मुनिभिः परामर्श निजैनिजैः । तदेव विश्वं विविधं व्याख्याभिरुररीकृतं ॥ ८१॥ यथैकोपि गिरिभूमिनिष्पत्त्या परिभिद्यते । कथं तथैकं विविधवक्तत्वैर्विविधं कृतं ॥ ८२॥ भवेद्यथा रथाङ्गानां विभेदे भिन्ननामता। रथस्यैक्यं तथा सर्ववस्तुवृन्दस्य भिन्नता ॥ ८३ ॥ यथैवैकस्य सरसो जलं नानापथैजनैः । पीयते तत्त्वजा व्याख्या तथा स्याद्दर्शनाध्वभिः ॥ ८४ ॥ प्रामाणिकैश्च विबुधैर्यद्यदुद्ध्या विखण्ड्यते । संस्थाप्यते तत्क्रमात्स्यादप्रमाणप्रमाणकं ॥८६॥ किं सत्यं किमसत्यं वा किं न निश्चीयते हि तत् । येन यत्रानुरागस्तु प्रबद्धो दर्शनान्तरे ॥ ८६ ॥ तत्तदुक्तं तेन परं प्रमाणीक्रियते हृदि। विनैव केवलालोके तत्त्वं जानन्ति
ACCA4
%9-%
-96499
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org