________________
विभागः२ प्रतिष्ठाविधिः
आचार- नसां परमहितं दुष्टचित्तसुमुचां परमहितम् ॥ २॥ भव्यभावजनतापविहननं भव्यभावजनतापविहननम् । दिनकराजीवजीवभवसारविनयनं जीवजीवभवसारविनयनम् ॥ ३ ॥ कालपाशपरिघातबहुबलं कालपाशकृतहार-
विहरणम् । नीलकण्ठसखिसन्निभनिनदं नीलकण्ठहसितोत्तमयशसम् ॥ ४ ॥न्यायबन्धुरविचारविलसनं ॥१९ ॥ लोकबन्धुरविचारिसुमहसम् । शीलसारसनवीरतनुधरं सर्वसारसनवीरमुपनये ॥५॥" जगतीजातिवृत्तानि ।।
अनेन । “विनयविनयवाक्यस्फारयुक्तोरयुक्तः पुरुषपुरुषकाराद्भावनीयोवनीयः । जयतु जयतुषारो दीप्रमादे प्रमादे सपदि सपदिभता वासधूपः सधूपः॥१॥” अनेन वृत्तेन संयुक्तधूपोत्क्षेपणं । पुनः श. ऊ। धूपोतक्षेपः । १४ । पुनः कु०-"आततायिनिकरं परिनिघ्नन्नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशीरक
पादयिताकमनीयः॥१॥ वर्षदानकरभाजितलक्ष्मीश्चारुभीरुकरिभाजितवित्तः । मुक्तशुभ्रतरलालसहारो है ध्वस्तभूरितरलालसकृत्यः ॥२॥ युक्तसत्यबहुमानवदान्यः कल्पितद्रविणमानवदान्यः । देशनारचितसाधुवि
चारो मुक्तताविजितसाधुविचारः ॥३॥ उक्तसंशयहरोरुकृतान्तस्तान्तसेवकपलायकृतान्तः। पावनीकृतवरिष्ठकृतान्तस्तां तथा गिरमवेत्य कृतान्तः ॥४॥ यच्छतु श्रियमनर्गलदानो दानवस्त्रिदशपुण्यनिदानः । दानवार्थकरिविभ्रमयानो यानवर्जितपदोतिदयानः॥५॥" स्वागतावृत्तानि । अनेन । “अमृतविहितपोषं
शैशवं यस्य पूर्वादमृतपथनिदेशाद्दुर्धरा कीर्तिरासीत् । अमृतरचितभिक्षा यस्य वृत्तिव्रतादोरमृतममृतसंस्थ६ स्यार्चनायास्तु तस्य ॥१॥" अनेन वृत्तेन बिम्बे जलपूजा । पुनः श० ऊ । धूपोत्क्षेपः । १५ । पुनः कु०
R-SAMAC
॥१९०
-5
Jain Education Inter
For Private & Personal Use Only
alwww.jainelibrary.org