________________
Jain Education Interna
“विश्वेशः क्षितिलसमानमानमान: प्रोद्याती मरुदुपहारहारहारः । संत्यक्तप्रवरवितानतानतानः सामस्त्याद्विगतविगानगानगानः ॥ १ ॥ विस्फूर्जन्मथितविलासलासलासः संक्षेपक्षपितविकारकारकारः । सेवार्थव्रजितविकालकालकालश्चारित्रक्षरितनिदानदानदानः ॥ २ ॥ पूजायां प्रभवदपुण्यपुण्यपुण्यस्तीर्थार्थं विलसद्गण्यगण्यगण्यः । सद्ध्यानैः स्फुरदवलोकलोकलोको दीक्षायां हतभवजालजालजालः ॥ ३ ॥ स्मृत्यैव क्षतकरवीरवीरवीरः पादान्तप्रतिनतराजराजराजः । सद्विद्याजितशतपत्रपत्रपत्रः पार्श्वस्थप्रवर विमानमानमानः ॥४॥ नेत्रश्रीजितजलवाहवाहवा हो योगित्वामृतघन शीतशीतशीतः। वैराग्यादघृतसुवालवालवालो नामार्थोत्थितमु दधीरधीरधीरः ॥ ५ ॥” प्रहर्षिणीवृत्तानि । अनेन० । “क्षणनताडनमर्दनलक्षणं किमपि कष्टमवाप्य तिति|क्षितम् । त्रिभुवनस्तुतियोग्ययदक्षतैस्तव तनुष्व जने फलितं हि तत् ॥ १ ॥" अनेन वृत्तेन बिम्बे अक्षतारोपणम् । पुनः श० ऊ० धूपोत्क्षेपः । १६ । पुनः कु० - "तारंतारङ्गमलनैः स्यादवतारंसारं सारङ्गेक्षणनार्यक्षतसारम्। कामं कामं घातितवन्तं कृतकामं वामं वामं द्रुतमुज्झितगतवामम् ॥ १ ॥ देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्त्वा वेगं द्रुतभावम् । नारं नारं शुद्धभवन्तं भुवनारं मारं मारं विश्वजयं तं सुकुमारम् ॥ २ ॥ देवं देवं पादतलालन्नरदेवं नाथंनाथं चान्तिकदीप्यच्छुरनाथम् । पार्क पार्क संयमयन्तं कृतपाकं वृद्धं वृद्धं कुड्मलयन्तं सुरवृद्धम् ॥ ३ ॥ कारं कारंभाविरसानामुपकारं काम्यं काम्यंभाविरसानामतिकाम्यम् । १ संगमयतं इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org