________________
आचार
दिनकरः
॥ २७९ ॥
Jain Education Inter
इच्छामि तस्य मिथ्या मे दुःकृतं पूर्ववत् ॥ यतीनां रात्र्यालोचने । संथारा उवत्तणाए परियन्तणाए आउंटणपसारणाए छप्पईया संघट्टणाए सङ्घस्सवि राई दुबिंतिय दु० । संस्तार के मुनिशय्यारूपे उद्वर्तनायां शरीरोपघर्षणरूपायां परिवर्तनायां पार्श्वान्तरपरावर्तरूपायां आकुञ्चनप्रसारणायां करपादसंवरणविस्तारणरूपायां । षट्पदीसंघट्टनायां सर्वस्यापि रात्रौ दुश्चिन्तितस्य पूर्ववत् ॥ श्राद्धालोचने तु दिवा रात्रौ च । सङ्घसवि देवसिय राई दुचिंतिय दु० । यावन्मिथ्या मे दुम्कृतं । अस्य व्याख्या पूर्ववत् । श्राद्धालोचनं यतीनां गोचरचर्यालोचने बृहद्दण्डकं सूत्रेण व्याख्यास्यते । लघुदण्डकम् — 'कालो गोयरचरिआ थंडिल्लावत्थपत्तपडिलेहा । संभरउ सहई साहू जस्सव जं किंचि अणाउन्तं ॥ १ ॥' कालो व्याघातिकार्धरात्रिकवैरात्रि| कप्राभातिकरूपस्वाध्यायभिक्षाटनप्रतिलेखना । एतेषु वस्तुषु स साधुः इह स्मरतु यस्य वा यत्किंचिदनायुक्तमिति कालगोचरचर्याप्रतिलेखनादिव्याक्षेपप्रमादाभ्यां विस्मृतमविधिकृतं वा भवति । प्रतिक्रमणमध्ये यती| नामतिचारालोचनं - 'सयणासणन्नपाणे वेइय जे सिज्ज कायउच्चारे । समिईभावणगुत्ती वितहाकरणे अ | अइआरा ॥ १ ॥ शयने वितथकरणे संस्तारकसंदेश काद्यप्रतिलेखने सुखशय्यादिषु अतीचाराः । आसने अ| प्रतिलेखिते यत्यनुचिते गुरुसमोच्चासने वितथकरणे अतिचारः । अन्ने सप्तचत्वारिंशद्दोषयुक्ते पाने च तथाविधे चैत्यवन्दने अयुक्तिकृतेऽयतनासु सर्वासु शय्यायां शय्यादिकरचने कायस्य पात्राद्युपकरणादीनां दुःप्रतिलेखनादी उच्चारे मलोत्सर्गे समितिषु ईर्ष्या १ भाषा २ एषणा ३ आदान ४ निक्षेपोत्सर्ग ५ रूपासु भावनासु
For Private & Personal Use Only
विभागः २
आवश्यक विधिः
॥ २७९ ॥
www.jainelibrary.org