________________
KARANASAMANAGE
पञ्चमहाव्रतेषु प्रत्येकं पश्चरूपासु गुप्तिषु मनोवाकायगुप्तिरूपासु एतेषु सर्वेषु वस्तुषु वितथीकरणे सातिचार-1
करणे अकरणे वा अतिचारा ज्ञेयाः। ते च नित्यमालोचनीया इत्यर्थः । श्राद्धानां चतुर्विशत्युत्तरशतमतिचा-IHI हाराणां यथा-'पणसंलेहणपनरसकम्मन्नाणाइ अट्ठपत्तेयं। बारस तव विरियतिगं पणसम्मवयाइयाएसि ॥१२॥'
वीर्ये त्रयं त्रयं पञ्च सम्यक्त्वे ५द्वादशव्रतेषु प्रत्येकं पञ्चपञ्चातिचाराः ६० एवं १२४ सम्यक्त्वसंलेखनाव्रतातिचाराः सकर्मादानाः प्रतिक्रमणसूत्रे आलोच्याः । ज्ञानदर्शनचारित्रतपोवीर्येषु अतिचाराः । कायोत्सर्गे अतिचारगाथाभिरालोच्या यथा-'नाणंमि दंसणंमि अ चरणमि तवम्मि तहय विरयम्मि । आयरणं आयारो इय एसो पंचहा भणिओ॥१॥ ज्ञाने दर्शने चरणे तपसि वीर्ये च आचरणं ताक्तिकरणं इत्येष आचारः पञ्चधा भणितः॥ ज्ञानाचारो यथा-काले १ विणए २ बहुमाण ३ उवहाणे तय निहवणे ५ । वंजण ६ अत्थ ७ तदुभए ८ अट्टविहो नाणमायारे॥१॥ ज्ञानाचारोऽष्टविधो यथा-कालः कालवेलावर्जितः पाठः, कालग्रहणादियुक्तिसहितो वा। विनयो गुरुष्वौचित्यकरणं। बहुमान आदरः। उपधानं आगमोचितं तपःकर्म। निहवणं संशयच्छेदः। व्यञ्जनं सूत्रपाठः तत्वार्थप्रकटनं वा । अर्थष्टीकावृत्तिवार्तिकभाष्यादिकथितः सूत्रार्थरूपः तदुभयं सूत्रार्थमिश्रं सूत्रार्थयोः परस्परसंवादः इत्यष्टविधो ज्ञानाचारः । एतेषां कालविनयबहुमानोपधाननिहवव्यञ्जनार्थ तदुभयानां वैपरीत्यकरणे अश्रद्धाने अतिचाराः। यदुक्तं-'पडिसिद्धाणं करणे किचाणं मकरणे अ पडिक्कमणं । अस्सद्दहणे अ तहा विवरीअपरूवणाएअ॥१॥ दर्शनाचारे यथा-निस्संकिय ?
Jain Education interna
For Private & Personal use only
P
w w.jainelibrary.org