________________
आचार
दिनकरः ॥ २९९ ॥
Jain Education Inte
भुज्यमानं वा परैः समनुज्ञातं शेषं० सर्व रात्रिभोजनं शेषं० नैव स्वयं रात्रौ भुञ्जीत नैवान्यै रात्रौ भोजयेत् रात्रौ भुञ्जानानन्यान्न समनुजानीयात् शेषं० एतत्खलु रात्रिभोजनाद्विरमणं शेषं० षष्ठे भदन्त व्रते उपस्थि तोस्मि शेषं० रात्रिभोजनाद्विरमणं ॥ ६ ॥ अथ सर्वेषां व्रतानां समकालोचारमाह । इच्चेहयाई पञ्चमहवयाई |राइभो यणवेरमणछट्टाई अहिअयाए उवसंपज्जित्ताणं विहरामि । इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्टानि आत्महितार्थ उपसंपद्य सम्यक् प्रतिपद्य विचरामि ॥
विभागः २
आवश्यकविधिः
अथ प्रकारान्तरेण महाव्रतव्युत्पत्तिमाह – 'अप्पसत्था य जे जोगा परिणामा य दारुणा । माणावायस्स वेरमणे एस वुत्ते अइक्कमे ॥ १ ॥ तिवरागा य जा भासा तिवदोसा तहेव य । मुसावायस्स वेरमणे एस वुत्ते अइक्कमे || २ || उग्गहं च अजाइत्ता अवदिले य उग्गहे । अदिण्णादाणस्स वे० ॥ ३ ॥ सहा रूवा रसा गंधा फासाणं ववियारणे । मेहुणरस० ॥ ४ ॥ इच्छा मुच्छा य गेहे य कंखपओय दारुणे । परिग्गहस्स वे० ॥ ५ ॥ अहमित्ते अ आहारे सूरे खित्ते य संकिए। राहभत्तस्स वे० ॥ ६ ॥' अप्रशस्ता द्रोहपैशुन्यादिकराः परिणामाश्च दारुणा: हिंसाव्यवच्छेदादिकरा ये योगा मनोवाक्कायाः कर्मविशेषा वा प्राणातिपातस्य विरमणे एषोऽतिक्रमोऽतिचार उक्तः ॥ १ ॥ तीव्ररागाय प्रचुरानुरागबन्धना या भाषा तथैव च तीव्रद्वेषा या भाषा मृषावादस्य विरमणे एषोऽतिक्रमोऽतिचार उक्तः ॥ २ ॥ अवग्रहे गुर्वाद्याज्ञाविशेषे दत्तेपि पूर्व व्रतयोगेन गृही - ७ ॥ २९९ ॥ तोपि कार्यकाले तस्य गुरोरवग्रहं अयाचित्वा कार्यकरणमिति शेषः । अदत्तादानस्य वि० ॥ ३ ॥ शब्दरूप -
For Private & Personal Use Only
www.jainelibrary.org