________________
रसगन्धस्पर्शानां प्रविचारणं शुभाशुभादिचिन्तनं मैथुनस्य वि०॥४॥ इच्छा वांछा मूर्छा नितरां लोभः ग्राहिता सर्वसंग्रहबुद्धिः कासा परधनग्रहणबुद्धिः प्रदोषश्च दारुणः इदं ग्रहीष्यामीति हठः परिग्रहस्य वि० ॥५॥ अतिमात्र आहार निशि क्षुद्भयेन दिवैव बहुभोजनं सूर्यास्तक्षिप्तं शङ्कितं सूर्योस्ति नवेति चिन्ता रात्रिभोजनस्य वि०॥६॥ ॥ अथालापद्वादशकेन महाव्रतोचारणं द्विराह-'दंसणनाणचरित्ते अविराहित्ता ठिओ मसणधम्मे । पढमं वयमणुरक्खे विरियामो पाणाइवायाओ॥१॥दसणनाणचरित्ते। बीयं वयमणुरक्खे विरियामो मुसावायाओ॥२॥दसण तइयं० विरियामो अदिनादाणाओ॥३॥दसण. चउत्थं वयमणुरक्खे विरियामो मेहुणाओ॥४॥ दंसण. पंचमवयमणुरक्खे विरियामो परिग्गहाओ॥५॥ दंसण. छटुं० राइभोयणाओ॥६॥' दर्शनज्ञानचारित्राण्यविराध्योपस्थितः स्थिरीभूतः श्रमणधमें प्रथम व्रतमनुरक्षामि विरतोस्मि विरमामि वा प्राणातिपातात् ॥१॥ दर्शनज्ञानचारित्राण्यविराध्य उपस्थितः श्रमणधर्मे द्वितीयं व्रतमनुरक्षामि विरमामि मृषावादात् शेषं पू० ॥२॥ तृतीयं ब्रतमनुरक्षामि विरमाम्यदत्तादानात् शेषं०॥३॥ चतुर्थव्रतमनुरक्षामि विरमामि मैथुनात् शेषं०॥४॥ पञ्चमं व्रतमनुरक्षामि विरमामि | परिग्रहात् शेषं०॥५॥ षष्ठं व्रतमनुरक्षामि विरमामि रात्रिभोजनात् शेषं०॥६॥ पुनरप्याह-'आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । पढमं वयमणुरक्खे विरयामो पाणाइवायाओ॥१॥ आल० वीवं० वय० मुसावायाओ॥२॥ आल० तइअं वयं० अदिन्नादाणाओ॥३॥ आल० चउत्थं वय० मेहु-18
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org