________________
विभागः२ आवश्यक विधिः
आचार
४ीणाओ॥४॥ आल. पंचमं वय परिग्गहाओ॥५॥ आल. छटुं वयमणुरक्खे विरमामो राइभोयणाओ दिनकरः
दा॥६॥' प्रथमं व्रतमनुरक्षामि विरमामि प्राणातिपातात् आलयविहारसमितः आलयः स्थितिः विहारो गमनं
तत्र समितः पञ्चसमितियुक्तः युक्तः संयमयोगभृत् गुप्तस्त्रिगुप्तिगुप्तः उपस्थितः श्रमणधर्म ॥१॥ द्वितीयं व्र॥३०॥
तम० मृषावादात् शेषं०॥२॥ तृतीयं व्रतम० अदत्तादानात् शेषं०॥३॥ चतुर्थ व्रतम० मैथुनात् शेषं०
॥४॥ पंचमं व्रतमः परिग्रहात् शेषं ॥५॥ षष्ठं व्रतमनुरक्षामि विरमामि रात्रिभोजनात् शेषं० ॥६॥॥ Pअर्थकाद्येकादशान्तहेयोपादेयत्यागग्रहणद्वारेण पौनःपुन्येन महाव्रतरक्षणमाह-'तिविहेण अप्पमत्तो रक्खामि
महत्वए पंच । सावजाजोगमेगं मित्थतं एगमेव अन्नाणं । परिवजंतो गुत्तो रक्खामि महत्वए पंच ॥१॥ अ
णवजजोगमेगं संमत्तं एगमेव नाणंओ । उवसंपन्नो जुत्तो रक्खामि महबए पंच ॥२॥ दो चेव रागदोसे भदोणिय झाणाई अहरुद्दाइं । परि०॥३॥ दुविहं चरित्तधम्मं दोण्णिय झाणाइ धम्मशुक्काई । उव०॥४॥ |किला नीला काऊतिण्णियलेसाउ अप्पसत्थाओ। परि०५॥ तेओ पह्मासुक्का तिण्णिय लेसाउ सुप्पसस्थाओ। उव०६॥३॥ मणसा मणसवविओ वायासच्चेण करणसच्चेण । तिविहेणवि सञ्चविर । उव०७॥३॥ चत्तारि य दुहसिज्जा चउरो सन्ना तहा कसायाउ । परि०८। चत्तारि य सुहसिजा चउविहं संवरं समाहिं च । उव०९॥४॥ पंचेव य कामगुणे पंचेव य निलवे महादोसे १० । पंचिंदिय संवरणं तत्तो पंचविहमेव सज्झायं । उव०११॥५॥छज्जीवनिकायविहं छविहभासाउ अप्पसत्थाओ। परि०१२ । छविह मज्झित
॥३०॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org