________________
4%
A
AAACADAROGRAM
रयं बन्भंपि य छविहं तवोकम्म उव०१३॥६॥ सत्त भयहाणाई सत्तविहं चेव नाणविन्भंगं । परि०१४॥ पिण्डेसण पाणेसण उग्गहसत्तकिया महन्भयणा । उव०१५॥७॥ अट्ट भयहाणाई अद्वय कम्माइं तेसिं बंधं च । परि० १६ । अट्ठय पवयणमाया दिट्ठा अट्टविहणिट्टिअट्टेहिं । उव० १७ ॥ ८॥ नवविहदसणवरणं नवह नियाणाइ अप्पसत्थाइ । परि०१८ । नवबंभचेरगुत्तो दुनवविहं बंभचेरपरिसुद्धं । उव०१९॥९॥ उवघायं 8| च दसविहं असंवरं तहय संकिलेसं च । परि० २०॥ दस चित्तसमाहिठाणा दस चेव दसाउ समणधम्म च । उव० २१ ॥ १०॥ आसायणं च सवं तिगुणएगारसविहं विवजंतो । परि० २२ । एवं तिदंडविरओ तिगुत्तिगुत्तो तिसल्लनिसल्लो । तिविहेण पडिकंतो रक्खामि० २३ ॥ ११॥ व्याख्या-विविधेन मनोवाकाययोगेन अप्रमत्तः प्रमादरहितः पञ्चमहाव्रतानि रक्षामि परिपालयामि । एकं सावद्ययोगं एक मिथ्यात्वं एक अज्ञानं परिवर्जयन् गुप्तः त्रिगुप्तिगुप्तः पञ्चमहाव्रतानि रक्षामि । एक अनवद्ययोगं एकं सम्यक्त्वं एकं ज्ञानं उपसंपन्नः संप्राप्तः युक्तः संयमयोगयुक्तः पञ्चमहाव्रतानि रक्षामि द्वौ चैव रागद्वेषौ द्वे ध्याने आतरौद्रे च परिवर्जयन् शेषं। द्विविधं चारित्रधर्म यतित्वगार्हस्थ्यरूपं द्वे धर्मशुक्ले ध्याने उपसंपन्नः शेषं०२। कृष्णां नीलांकापोतां तिस्रो लेश्या अप्रशस्ताः परि० शेषं। तेजःपद्मशुक्लास्तिस्रो लेश्याः सुप्रशस्ताः उप० शेषं० ३॥
मनसा मनःसत्येन सत्यापितःवाचा वचःसत्येन कायेन करणसत्येन त्रिविधेनापि सत्यापितः पंचमहाव्रतानि रदक्षामि।चतस्रो दुःखशय्याः चतुरः कषायान् क्रोधमानमायालोभरूपान् चतस्रः संज्ञा आहारभयमैथुनपरिग्रह
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org