________________
आचार
दिनकरः
॥ १६२ ॥
Jain Education Intern
दन्तिगमना भुवनस्य विघ्नं वज्रांकुशी हरतु वज्रसमानशक्तिः ॥ १ ॥” ॐ ँ लँ लँ नमः श्रीवज्रांकुशायै विद्यादेव्यै भगवति श्रीवज्रांकुशे इ० शे० । ४ । "गरुत्मत्पृष्ठ आसीना कार्तस्वरसमच्छविः । भूयादप्रतिचक्रा नः सिद्धये चक्रधारिणी ॥ १ ॥ ॐ नमः श्रीअप्रतिचक्रायै वि० अप्रतिचक्रे इ० शे० । ५ । “खद्गस्फरांकितकरद्वयशासमाना मेघाभ सैरिभ पटुस्थितिभासमाना । जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता भद्रं प्रयच्छतु सतां | पुरुषाग्रदन्ता ॥ १ ॥ ॐ हं सः नमः श्रीपुरुषदत्तायै वि० श्रीपुरुषदत्ते इह० शेषं० । ६ । “ शरदम्बुधरप्रमुक्त चञ्चद्गगनतला भतनुद्युतिर्दयाढ्या । विकचकमलवाहना गदाभृत् कुशलम लंकुरुनात्सदैव काली ॥ १ ॥” ॐ ह्रीं नमः श्रीकालिकायै विद्या० श्रीकालिके इह० शेषं० । ७ । “नरवाहना शशधरोपलोज्वला रुचिराक्षसूत्रफ लविस्फुरत्करा । शुभघंटिकापविवरेण्यधारिणी भुवि कालिका शुभकरा महापरा ॥ १ ॥ ॐ हैं में नमो महामहाकाल्यै विद्या० श्रीमहाकालिके इह० शेषं० । ८ । "गोधासनसमासीना कुन्दकर्पूरनिर्मला । सहस्रपत्रसंयुक्तापाणिगौरी श्रियेस्तु नः ॥ १ ॥ ॐ एँ नमः श्रीगोयै वि० श्रीगौरि इह० शेषं० । ९ । " शतपत्र स्थित चरणा मुसलं वज्रं च हस्तयोर्दधती । कमनीयांजनकान्तिर्गान्धारी गां शुभां दद्यात् ॥ १ ॥ ॐ गं गां नमः श्रीगान्धारि इह० शेषं० । १० । “ मार्जारवाहना नित्यं ज्वालोद्भासिकरद्वया । शशाङ्कघवला ज्वाला देवी भद्रं ददातु नः ॥ १ ॥ ॐ ह्रीं नमः श्रीमहाज्वालायै वृषवाहना वि० श्रीमहाज्वाले इह० शे० । ११ । “नीलाङ्गी नीलसरोजवाहना वृक्षभासमानकरा । मानवगणस्य सर्वस्य मङ्गलं मानवी दद्यात् ॥ १ ॥” ॐ वचनमः श्रीमा
1
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
॥ १६२ ॥
ainelibrary.org