SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Jain Education माहिमानन्दरूपं प्रतिहतकलिमानं कालिमानं क्षिपन्तम् । जिनपतिमभिवन्दे माभिवन्देतिघातं सुविशदगुणभारं गौणभारङ्गसारम् ॥ ३ ॥ सुभवभृदनुकम्पानिर्विशेषं विशेषं क्षपितकलुषसंघातिप्रतानं प्रतानम् । पदयुगमभिवन्दे ते कुलीनं कुलीनं उपगतसुरपर्षत्सद्विमानं विमानम् ॥ ४ ॥ किरणकिरणदीप्तिर्विस्तरागोतिरागो विधुतविधुतनूजाक्षान्तिसाम्योऽतिसाम्यः । विनयविनययोग्यः संपरायो परायो जयति जयतिरोधानैकदेहः कदेहः ॥ ५ ॥” मालिनीवृत्तानि । अनेन० “श्रितफणपतिभोगः कृप्तसर्वाङ्गयोगः लथितसदृढ रोगः श्रेष्ठनापोपभोगः । सुरवपुषितरोगः सर्वसंपन्नभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोपयोगः ॥ १ ॥” अनेन वृत्तेनविम्बे मृगमदलेपः । पुनः शक्रस्तवपाठः । ऊ० धूपोत्क्षेपः ॥ ६ ॥ पुनः कु० - " यशश्चारशुभ्रीकृतानेकलोकः सुसिद्धान्तसन्तर्पितच्छेकलोकः । महातत्त्वविज्ञायिसंवित्कलोकः प्रतिक्षिप्तकर्मारिवैपाकलोकः ॥ १ ॥ विमानाधिनाथस्तुताद्वियश्रीविमानातिरेकाशयः काशकीर्तिः । विमानाप्रकाशैर्महोभिः परीतो विमानायिकेलक्षितो नैव किंचित् ॥ २ ॥ क्षमासाधनानन्तकल्याणमालः क्षमासज्जनानन्तवन्याङ्घ्रियुग्मः । जगद्भावनानन्तविस्तारितेजा जगद्व्यापनानन्तपूः सार्थवाहः ॥ ३ ॥ वपुः संकरं संकरं खण्डयन्ति सहासंयमं संयमं संतनोति । कलालालसं लालसं तेजसे तं सदाभावनं भावनं स्थापयामि ॥ ४ ॥ विशालं परं संयमस्थं विशालं | विशेषं सुविस्तीर्णलक्ष्मीविशेषम् । नयानन्दरूपं खभक्तान्नयानं जिनेशं स्तुतं स्तौमि देवं जिनेशम् ॥ ५ ॥” भुजङ्गप्रयातवृत्तानि । अनेन० । “देवादेवाद्यभीष्टः परमपरमहानन्ददाताददाता कालः कालप्रमाथी विशर For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy