________________
आचार
दिनकरः
॥ १८७ ॥
Jain Education Interna
कर्पूरारोपणम् । पुनः शक्रस्तवपाठः । ऊ० धूपोत्क्षेपः ॥४॥ पुनः कु० - “संसारवारिनिधितारण देवदेव संसारनिर्जितसमस्त सुरेन्द्रशैल । संसारबन्धुरतया जितराजहंस संसारमुक्त कुरु मे प्रकटं प्रमाणम् ॥ १ ॥ रोगादिमुक्तकरणप्रतिभाविभास कामप्रमोदकरणव्यतिरेकघातिन् । पापाष्टमादिकरणप्रतपःप्रवीण मां रक्ष पात| करणश्रमकीर्णचित्तम् ॥ २ ॥ त्वां पूजयामि कृतसिद्धिरमाविलासं नम्र क्षितीश्वरसुरेश्वर सद्विलासम् । उत्पन्नकेवलकलापरिभाविलासं ध्यानाभिधानमयचंचदनाविलासम् ॥ ३ ॥ गम्यातिरेकगुणपापभरावगम्या न व्याशुते विषयराजिरपारनव्या । सेवाभरेण भवतः प्रकटेरसे वा तृष्णा कुतो भवति तुष्टिव (म) तां च तृष्णा ||४|| वन्दे त्वदीयवृषदेशन सद्मदेवजीवातुलक्षितिमनन्तरमानिवासम् । आत्मीयमानकृतयोजनविस्तराढ्यं जीवातुलक्षितिमनन्तरमानिवासम् ॥ ५ ॥” वसन्ततिलकावृत्तानि । अनेन० । “नैर्मल्यशालिन इमेप्यजडा अपिण्डाः संप्राप्तसद्गुणगणा विपदां निरासा: । त्वद्ज्ञानवज्जिनपते कृतमुक्तिवासा वासाः पतन्तु भविनां भवदीयदे ॥ १ ॥ अनेन वृत्तेन बिम्बे वासक्षेपः । पुनः शक्रस्तवपाठः ऊ० धूपोत्क्षेपः ॥ ५ ॥ पुनः कु०"सुरपतिपरिक्कतं त्वत्पुरो विश्वभर्तुः कलयति परमानन्दक्षणं प्रेक्षणीयम् । न पुनरधिकरागं शान्तचित्ते वि धत्ते कलयति परमानन्दक्षणं प्रेक्षणीयम् ॥ १ ॥ सदयसदयवार्तानर्तितामर्त्यहर्षा विजयविजयपूजाविस्तरे | सन्निकर्षा । विहितविहितबोधादेशना ते विशाला कलयकुलयमुचैर्मय्यनत्यार्द्रचित्ते ॥ २ ॥ विरचितमहिमानं १ पदे किल इति पाठः । २ मयचन्हनताविलासं इति । ३ मुक्तिः इति पाठः ।
For Private & Personal Use Only
विभागः २ प्रतिष्ठा
विधिः
॥ १८७ ॥
ainelibrary.org