________________
मथनः सदारागत्यागी विलसदनवद्यो विमथनः ॥५॥"शिखरिणीवृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्जबालिक्षेपः। "घाणतर्पणसमर्पणापटुः क्लृप्तदेवघटनागवेषणः । यक्षकदम इनस्य लेपनात्कर्दमं हरतु पापसंभवम्
॥१॥" अनेन वृत्तेन यक्षकर्दमविलेपनं बिम्बस्य । पुनः शक्रस्तवपाठः । ऊध्वोंधो । अनेन वृत्तेन धूपोत्क्षेपः |॥३॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा-"आनन्दाय प्रभव भगवन्नङ्गसङ्गावसान आनन्दाय प्रभव भगवन्नङ्गसङ्गावसान । आनन्दाय प्रभवभगवन्नङ्गसङ्गावसान आनन्दाय प्रभवभगवन्नङ्गसङ्गावसान ॥१॥ भालप्राप्सप्रसृमरमहाभागनिर्मुक्तलाभ देवव्रातप्रणतचरणाम्भोज हे देवदेव । जातं ज्ञानं प्रकटभुवनत्रातसज्जन्तुजातं हंसश्रेणीधवलगुणभाक् सर्वदा ज्ञातहंसः॥२॥ जीवन्नन्तर्विषमविषयच्छेदक्लप्तासिवार जीवस्तुत्यप्रथितजननाम्भोनिधौ कर्णधारः । जीवप्रौढिप्रणयनमहासूत्रणासूत्रधार जीवस्पर्धारहितशिशिरेन्दोपमेयान्दधार ॥३॥ पापाकाङ्क्षामथन मथनप्रौढिविध्वंसिहेतो क्षान्त्याघास्थानिलय निलयश्रान्तिसंप्राप्ततत्क । साम्यक्राम्यन्नयननयनव्याप्तिजातावकाश स्वामिन्नन्दाशरणशरणप्रासकल्याणमाला ॥४॥जीवाः सर्वे रचितकमल त्वां शरण्यं समेताः क्रोधाभिख्याज्वलनकमलकान्तविश्वारिचक्रम् । भव्यश्रेणीनयनकमलप्राग्विबोधैकभानो मोहासौख्यप्रजनकमलच्छेदमस्मासु देहि ॥५॥" मन्दाक्रान्तावृत्तानि । अनेन । “निरामयत्वेन मलोज्झितेन गन्धेन सर्वप्रियताकरेण । गुणैस्त्वदीयातिशयानुकारी तवागमां गच्छतु देवचंद्रः॥१॥" अनेन वृत्तेन बिम्बे
लाभप्राप्त इति पाठः। २ मालं इति पाठः ।
-645625A8%AAAAAAE
Jain Education
a
l
For Private & Personal Use Only
w .jainelibrary.org