________________
आचार-विशरणः संगतश्रीगतश्रीः । जीवाजीवाभिमर्शः कलिलकलिलताखण्डना)डना) द्रोणाद्रोणास्यलेपः कल-विभागः दिनकरः यति लयतिग्मापवर्गपवर्गम् ॥१॥” अनेन वृत्तेन बिम्बे कालागुरुलेपः। पुनः शक्रस्तवपाठः। अ० धूपोत्क्षेपः । प्रतिष्ठा॥७॥ पुनः कु०-"विधूतकारिबलःसनातनो विधूतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोर्जित
विधिः ॥१८८॥
स्थितिः प्रयोगशाली जिननायकः श्रिये ॥१॥ सुपुण्यसंदानितकेशवप्रियः सदैवसंदानितपोविधानकः । सुविस्तृताशोभनवृत्तिरेन्द्रकस्तिरस्कृताशोभनपापतापनः ॥२॥ स्थिताततिः पुण्यभृतां क्षमालया पुरोपि यस्य प्रथिताक्षमालया। तमेव देवं प्रणमामि सादरं पुरोपचीर्णेन महेन सादरं ॥३॥ कलापमुक्तवतसंग्रहक्षमः कलापदेवासुरवन्दितक्रमः । कलापवादेन विवर्जितो जिनः कलापमानं वितनोतु देहिषु ॥४॥ निदेशसं.
भावितसर्वविष्टपः सदाप्पदंभावित दस्युसंहतिः । पुराजनुर्भावितपोमहोदयः सनामसंभावितसर्वचेष्टितः ४॥५॥” वंशस्थ वृत्तानि । अनेन । “विभूषणोऽप्यद्भुतकान्तविभ्रमः सुरूपशाली धुतभीरविनमः । जिनेईश्वरो भात्यनघो रविभ्रमः प्रसादकारी महसातिविभ्रमः ॥१॥” अनेन वृत्तेन बिम्बात्पुष्पालंकारावतरणम् ।
पुनः श० ऊ० धूपोत्क्षेपणं ॥ ८॥ पुनः कु०-"प्रासंगतातं जिननाथचेष्टितं प्रासंगमत्यद्भुतमोक्षवमनि । प्रासंगतां त्यक्तभवाश्रयाशये प्रासंगवीराद्यभिदे नमांसि ते॥१॥ कल्याणकल्याणकपञ्चकस्तुतः संभारसं- ॥१८८॥ भारमणीयविग्रहः। संतानसंतानवसंश्रितस्थितिः कन्दर्पकन्दर्पभराजयेजिनः ॥२॥ विश्वान्धकारैककराप
१ विस्मृता इति पाठः । २ स्तुतभीरु इति पाठः । ३ प्रमाथकारी इति पाठः ।
RECECE
Jan Education Internet
For Private & Personal Use Only
inelibrary.org