________________
--CGHORAM-G5%
वारणः क्रोधेभविस्फोटकरापवारणः । सिद्धान्तविस्तारकरापवारणः श्रीवीतरागोऽस्तु करापवारणः ॥३॥ संभिन्नभिन्ननयप्रमापणः सिद्धान्तसिद्धान्तनयप्रमापणः । देवाधिदेवाधिनयप्रमापणः संजातसंजातनयप्रमापणः ॥ ४॥ कालापयानं कलयत्कलानिधिः कालापरलोकचिताखिलक्षितिः । कालापवादोज्झितसिद्धिसंगतः कालापकारी भगवान् श्रियेऽस्तु नः ॥५॥” इन्द्रवंशावृत्तानि । अनेन । "प्रकृतिभासुरभासुरसेवितो धृतसुराचलराचलसंस्थितिः । लपनपेषणपेषणयोग्यतां वहतु संप्रति संप्रतिविष्टरः ॥१॥" अनेन वृत्तेन लपनपीठक्षालनं । पुनः श० उ० धूपोत्क्षेपः । ९ । कु०-"निहितसत्तमसत्तमसंश्रयं ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृतेनमत लोकगुरुं कगुरुं सदा ॥१॥ सदभिनन्दननन्दनशेष्यको जयति जीवनजीवनशैत्यभाक् । उदितकंदलकंदलखण्डनः प्रथितभारतभारतदेशनः ॥२॥ वृषविधापनकार्यपरम्परासुसदनं सदनं चपलं भुवि । अतिवसौखकुले परमे पदे दकमलंकमलंकमलंभुवि ॥३॥ तव जिनेन्द्र विभाति सरखती प्रवरपारमिता प्रतिभासिनी। न यदपांतगताऽवति बुद्धगीः प्रवरपारमिताप्रतिभासिनी ॥४॥ सदनुकम्पन कंपनवर्जित क्षतविकारणकारणसौहृद । जय कृपावनपावनतीर्थकृत् विमलमानस मानससद्यशः ॥५॥" द्रुतविलम्बितवृत्तानि । अनेन । न हि मलभरो विश्वस्वामिस्त्वदीयतनौ कचिद्विदितमिति च प्राज्ञैः पूर्वैरथाप्यधुनाभवैः । लपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं नयति निधनं माज्य बिम्बं वृथा तव देव हि ॥१॥" अनेन वृत्तेन बिम्बमार्जनं । पुनः श. ऊ. धूपोत्क्षेपः।१०। पुनः कु०-"संवरः प्रतिनियु.
आ.दि. ३३
------
Jan Education Inter
For Private & Personal Use Only
P
ainelibrary.org