________________
आचार-
20+ LEON-N
दिनकरः
ACSCG0200
वेभागः २ तसंवरो विग्रहः प्रकमनीयविग्रहः । संयतः सकलुषैरसंयतः पङ्कहृद्दिशतु शान्तिपङ्कहृत् ॥ १॥ जम्भजित्प्र-1
प्रतिष्ठाणतसूरजम्भजित्संगतः शिवपदं सुसंगतः । जीवनः सपदि सर्वजीवनो निवृतिविकदत्तनिवृतिः॥२॥
विधिः निर्जरप्रतिनुतश्च निर्जरः पावनः श्रितमहात्रपावनः। नायको जितदयाविनायको हंसगः सविनयोरुहंसगः ॥३॥ धारितप्रवरसत्कृपाशयः पाशयष्टिधरदेवसंस्तुतः । संस्तुतो दमवतां सनातनो नातनः कुगतिमङ्गभृन्मृधार ॥४॥ लोभकारिपरिमुक्तभूषणो भूषणो विगतसर्वपातकः । पातकः कुमनसां महाबलो हावलोपकरणो जिनः श्रिये ॥५॥” रथोद्धतावृत्तानि । अनेन । “कार्य कारणमीश सर्वभुवने युक्तं दरीदृश्यते त्वत्पूजाविषये, द्वयं तदपि न प्राप्नोति योगं कचित् । यस्मात्पुष्पममीभिरर्चकजनैस्त्वन्मस्तके स्थाप्यते तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नयात् ॥१॥” अनेन वृत्तेन बिम्बशिरसि पुष्पारोपणं । पुनः श० ऊ० धूपोत्क्षेपः । ११ । पुनः कु०-"महामनोजन्मिनिषेव्यमाणो नन्याययुक्तोत्थित एव मत्सः। महामनोजन्मनिकृन्तनश्च नन्याययुग्रक्षिततीर्थनाथः॥१॥ कामानुयाता निधनं विमुञ्चन्प्रियानुलापावरणं विहाय । गतो विशेषान्निधनं पदं यः स दुष्टकर्मावरणं भिनत्तु ॥२॥ मृदुत्वसंत्यक्तमहाभिमानो भक्तिप्रणम्रोरुसहस्रनेत्रः । अम्भोजसंलक्ष्यतमाभिमानः कृतार्थतात्मस्मृतिघस्रनेत्रः ॥३॥ समस्तसंभावनया वियुक्तप्रतापसंभावनयाभिनन्दन् । अलालसंभावनयानकाक्षी वरिष्ठसंभावनया न काली ॥ ४ ॥ समस्तविज्ञानगुणावगन्ता गुणावगन्ता परमाभि
नयामिलापी इति पाठः।
॥१८९॥
-
-
Jain Education Intern
For Private & Personal Use Only
M
w.jainelibrary.org