SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna मस्तकेन वन्दे इत्युक्त्वा शिष्यः कार्यान्तरं साधयति । यद्यनाक्षिप्तो गुरुर्भवति तदा कथयति । छन्देण । | अस्यार्थः ममापि निराबाधमेतदिति । ततः शिष्यो ब्रूते अणुजाणह मे मिउग्गहं निस्सीही । अनुजानीत अनुमन्यध्वं मे मम मितावग्रहं गुर्ववग्रहरूपं नैषेधिकी सर्वपापव्यापारनिषेधः । इति द्वितीयस्थानं ॥ अवग्रहव्याख्यानं पूर्वं कृतं तत्र गुरुर्वदति । अणुजाणामि । अवग्रहमनुजानामीत्यर्थः । ततः शिष्यो नैषेधिकीकथनं निषिद्धान्यव्यापारः अवग्रहे प्रविश्य । अत्रावग्रहो गुरुशरीराच्चतुर्दिक्षु पुरुषप्रमाणभूमेर्बहिः स्थानं । तत्रानुज्ञाया गुरुपादनिकटागमनं गुर्वग्रे उपविश्य गुरुपादौ खललाटं च कराभ्यां स्पृशन् इदं वदति । अहो कार्य कायसंफासं । अधः कार्यं गुरुपादलक्षणं कायेन मदीयहस्तललाटलक्षणेन संस्पर्शस्तमनुजानीध्वमिति पूर्वपदे योजना । अ इति गुरुपादोपरि हस्तद्वयस्थापनं । हो इति खललाटे एवं कार्य काया इति त्रय आवर्ताः । संफासं इति गुरुपादोपरि मूर्धन्यासः । तत उन्नम्योपविष्ट एव ललाटे अञ्जलिं वध्वा गुरुमुखनिविष्टदृष्टिरिदं वदेत् । खमणिज्जो मे किलामो अप्पकिलं ताणं बहुसुभेण भे दिवसो वहतो । क्षन्तव्यः सोढव्यो भो भवद्भिः क्रुमः संस्पर्शे सति देहखेदः अप्रक्लान्तानां निर्वाधानां बहुशुभेन भे भवतां दिवसो व्यतिक्रान्तः । दिवसग्रहणं रात्रिपाक्षिकचातुर्मासिक सांवत्सरिकादिचनं । दिवसो हि प्रधानः । इति तृतीयं स्थानं ॥ अत्र गुरुवचनं । एवं तहन्ति । तथेति यथा त्वं ब्रूषे तथैवेत्यर्थः । पुनरपि शिष्यो गुरुपादौ अन्तराकाशं खललाटं क्र| मेण स्पृशन् ब्रूते । जन्ता भे । यात्रा संयमयात्रादिरूपा भेदवतां वर्तते । इति चतुर्थ स्थानं ॥ अत्र गुरुवचनं । 1 For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy