________________
आचार
दिनकरः
॥ २४५ ॥
Jain Education In
त्ताधिकारः
धैर्निक्षिप्ते पिण्डितेऽथ वा ॥ ३२ ॥ संहृते च तथोन्मिश्रे संयोगाङ्गारयोरपि । द्विविधे च निमित्ते च प्राय- ४ विभागः २ श्चित्तं गुरुः परम् ॥ ३३ ॥ कर्मण्यौद्देशिके मिश्र धात्र्यादौ च प्रकाशने । पुरः पश्चात्संस्तवे च कुत्सिते कर्मणि * प्रायश्चिस्फुटम् ॥ ३४ ॥ संसक्ते पुनरालिसे करे पात्रे च कुत्सितैः । परीते चैव निक्षिप्ते पिहिते संहृतेपि च ॥ ३५ ॥ मिश्रिते कुत्सितैरेवमतिमाने प्रमाणके । धूमे दुष्कारणे चैव प्रायश्चित्तं च धातुहृत् ॥ ३६ ॥ कृतेऽध्युपकृते पूतौ परम्परगते तथा । अदनान्ते तथा मित्रेऽनन्तरानन्तरागते ॥ ३७ ॥ एवमादिषु कर्तव्यमेकभक्तमघापहम् । ओघोपकरणात्पूतौ स्थापिते प्राभृतेपि च ॥ ३८ ॥ उद्देशिके लोकपरे प्रमेये परिवर्तिके । परभावे तथा कीते स्वग्रामादाहृतेपि च ॥ ३९ ॥ मालोपहृतके चादौ जघन्ये दर्दरादिके । चिकित्सायां संस्तवे च सूक्ष्मे च | क्षिते त्रिके ॥ ४० ॥ दायकोपिहिते चैव प्रत्येकं च परम्परान् । स्थापिते पिहिते मिश्रेऽनन्तरे च तथाविधः ॥ ४१ ॥ शङ्कायां दोषयुक्तायां कालातिक्रम इष्यते । इतरस्थापिते सूक्ष्मे सरजस्के तथा विधिः ॥ ४२ ॥ स्निग्धे च प्रक्षिते मिश्र स्थापिते च परस्परम् । परिष्ठापनिकायां च विरसं प्राहुरुत्तमाः ॥ ४३ ॥ एतेषु सर्वदोषेषु विस्मृतेरप्रतिक्रमात् । पिण्डीभूतेषु कर्तव्यं यतिभिर्धर्ममीहितैः ॥ ४४ ॥ धावने लङ्घने चैव संघर्षे सत्वरं गतौ । क्रीडायां कुहनायां च वान्ते गीते स्मितेऽधिके ॥ ४५ ॥ परुषे भाषणे चैव प्राणिनां रुत एव च । स्यात्प्रायश्चित्तमेतेषु पथ्यं गीतार्थभाषितम् ॥ ४६ ॥ त्रिविधस्योपधेभ्रंशे विस्मृते प्रतिलेखने। क्रमादमोपने श्रेष्ठं पूर्वार्ध
१ परिवर्तिते इति पाठः ।
For Private & Personal Use Only
॥ २४५ ॥
www.jainelibrary.org