________________
मेव च । लिप्ते पात्रे स्थिते रात्रावनाहारः प्रकीर्तितः॥१८॥ पुण्यं चैव विधातव्यं निशायां शुष्कसंनिधौ। स्थिते निश्यशने कार्य सुन्दरं मुनिसत्तमैः ॥ १९॥ दोषाः पिण्डे षोडश स्युरुद्गमे चातिदारुणाः । षोडशोत्पादनायां स्युरेषणायां दशैव ते॥ २०॥ पञ्चग्रासैषणायां च चत्वारिंशच सप्त च । एवं पिण्डे सर्वदोषास्तप्रायश्चित्तमुच्यते ॥ २१ ॥ आधाको १ देशिकं २ च प्रतिकर्म ३ विमिश्रकम् ४ । स्थापना ५ प्राभृतं ६ चैव प्रादःकरणमेव च ७॥ २२॥ क्रीतं ८ तथा च प्रामित्यं ९ परिवर्तित १० मेव च । अभ्याहृतं ११ तथोद्भिन्नं १२ मालापहृतमेव च १३ ॥ २३ ॥ आच्छेद्य १४ मनुसृष्टं च १५ तथा चाध्यवपूरकम् १६ । पिण्डोद्गमे षोडशैते दोषा धीरैरुदाहृताः ॥ २४ ॥ धात्री १ दूती २ निमित्तं च ३ जीविका च ४ वनीपकः५ । चिकित्सा ६ क्रोध ७ मानौ ८च माया ९ लोभौ १० च संस्तवः११ ॥२५॥ विद्या १२ मन्त्र १३ स्तथा चूर्ण १४ योगो १५ वैमलकर्म च १६ । उत्पादनायां पिण्डस्य दोषाः स्युः षोडशाप्यमी ॥ २६ ॥ शङ्कितं १ प्रक्षितं २ चैव निक्षिप्त ३ पिहितं ४ तथा । संहृतं ५ पादको ६ मिश्रे ७ ततश्चापरिमाणकम् ८ ॥२७॥ लिप्तं ९ चैव परिभ्रष्टं १०
दश दोषा उदाहृताः । गृहिसाधूभयभवाः पश्चाथ ग्रासजाः पुरः॥ २८ ॥ संयोजना १ प्रमाणं च २ तथाङ्गादरश्च ३ धूमकः ४ । कारणं ५ सप्तचत्वारिंशद्दोषाः पिण्डजा अमी ॥ २९॥ एतेषां च यथायुक्त्या प्रायश्चित्तमु
दाहृतम् । एषणोत्पादना ग्रासोनमदोषाः समाः कचित् ॥ ३०॥ कर्मणोद्देशिके चैव तथा च परिवर्तिते । पाखण्डैः खग्रहेर्मित्रैर्बादरप्राभृतेऽपि च ॥३१॥ सत्प्रत्यवायाहृते च पिण्डे लोभेन चाहते। प्रत्येकानन्तवत्पा
CROCOCCAMERA
___Man Education
a
l
For Private & Personal use only
www.jainelibrary.org
2