________________
आचार
दिनकरः
॥ १९५ ॥
Jain Education Inter
पूर्वकविकृतानि जिनाभिषेककाव्यानि पठन्ति च । ततः नमो अरिहन्ताणं नमोर्हत्सिद्धाचार्यो० । “पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्व भक्तिस्पृशः सूतेः कर्म समीरवारिदमुखं काष्ठाकुमार्यो व्यधुः । तत्कालं तविषेश्वरस्य निविडं सिंहासनं प्रोन्नतं वातोडूतसमुद्धरध्वजपटप्रख्यां स्थितिं व्यानशे ॥ १ ॥ क्षोभात्तत्र सुरेश्वरः प्रसृमर क्रोध क्रमाक्रान्तधीः कृत्वालक्तक सिक्त कूर्मसदृशं चक्षुः सहस्रं दधौ । वज्रं च स्मरणागतं करगतं कुर्वन्प्रयुक्तावधिज्ञानात्तीर्थकरस्य जन्मभुवने भद्रंकरं ज्ञातवान् ॥ २ ॥ नम नम इति शब्द ख्यापयंस्तीर्थ नाथं स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः । तदनु दिवि विमाने सा सुघोषाख्यघण्टा सुररिपुमदमो | दाघातिशब्दं चकार ॥ ३ ॥ द्वात्रिंशल्लक्षविमानमण्डले तत्समा महाघण्टाः । ननदुः सुदुः प्रधर्षा हर्षोत्कर्षे | वितन्वन्त्यः ॥ ४ ॥ तस्मान्निश्चित्य विश्वाधिपतिजनुरथो निर्जरेन्द्रः स्वकल्पान् कल्पेन्द्रान्व्यन्तरेन्द्रानपि भुवनपतींस्ता रकेन्द्रान्समस्तान् । आह्रायाह्नाय तेषां स्वमुखभवगिराख्याय सर्व स्वरूपं श्रीमत्कार्तखराद्रेः शिरसि | परिकरालंकृतान्प्राहिणोच्च ॥ ५ ॥ ततः स्वयं शक्रसुराधिनाथः प्रविश्य तीर्थंकरजन्मगेहम् । परिच्छदैः सार्धमथो जिनाम्बां प्रखापयामास वरिष्ठविद्यः ॥ ६ ॥ कृत्वा पञ्च वपूंषि विष्टपपतिः संधारणं हस्तयोश्छत्रस्योद्वहनं च चामरयुगप्रोद्भासनाचालनम् । वज्रेणापि घृतेन नर्तनविधिं निर्वाणदातुः पुरो रूपैः पञ्चभिरेवमुत्सुकमनाः प्राचीनवर्हिर्व्यधात् ॥ ७ ॥ सामानिकाङ्गरक्षैरेवं परिवारितः सुराधीशः । बिभ्रत्रिभुवननाथं प्राप सुराद्रिं सुरगणाढ्यम् ॥ ८ ॥ तत्रेन्द्रास्त्रिदशाप्सरः परिवृता विश्वेशितुः संमुखं मङ्क्ष्वागत्य नमस्कृतिं व्यधुरलं
For Private & Personal Use Only
विभागः २ प्रतिष्ठाविधिः
॥ १९५ ॥
www.jainelibrary.org