________________
तकलशं गृहीत्वा । “जीवनममृतं प्राणदमकलुषितमदोषमस्तसर्वरुजम् । जलममलमस्तु तीर्थाधिनाथविम्बानुगे लाने ॥१॥” अनेन वृत्तेन जललात्रम् । इति पञ्चामृतस्नात्रम् । पुनः सहस्रमूलमिश्रजलकलशं गृहीत्वा । “विघ्नसहस्रोपशमं सहस्रनेत्रप्रभावसद्भावम् । दलयतु सहस्रमूलं शत्रुसहस्रं जिनलाने ॥१॥" अनेन वृत्तेन सहस्रमूलस्नात्रम् । पुनः शतमूलमिश्रितजलकलशं गृहीत्वा । “शतमर्त्यसमानीतं शतमूलं शतगुणं शताख्यं च । शतसंख्यं वाञ्छितमिह जिनाभिषेके सपदि कुरुतात् ॥१॥" अनेन वृत्तेन शतमूललात्रम् । पुनः सर्वोषधिगर्भितं जलकलशं गृहीत्वा । “सर्वप्रत्यूहहरं सर्वसमीहितकरं विजितसर्वम् । सौंषधिमण्डलमिह जिनाभिषेके शुभं ददताम् ॥१॥" अनेन वृत्तेन सर्वौषधिस्नात्रम् । ऊर्ध्वाधो० । अनेन वृत्तेन धूपोत्क्षेपणं । शक्रस्तवपाठः । ततो यथाशक्त्या स्वर्णरूप्यताम्रद्विकयोगत्रिकयोगरीतिमृण्मयकलशस|मारचनम् । तेच कलशाः स्थपनकोपरि स्थाप्यन्ते । यथाशक्ति स्नात्रसंख्यया अष्टोत्तरशतचतुःषष्टिपञ्चविंश-| तिषोडशाष्टपञ्चचतुस्त्रिोकसंख्याः। तेच चन्दनागरुकर्पूरकस्तूरीकुङ्कमैः स्वस्तिककरणैश्चतुर्दिश्च पूज्यन्ते। तत्कण्ठेषु पुष्पमालाभिर्विभूषणम् । ततः सर्वतीर्थाहतेन पूर्वोक्तजलमत्रपूतेन चन्दनागरुकस्तूरीकर्पूरकुङ्कुममिश्रितेन पाटलादिपुष्पाधिवासितेन निर्मलजलेन तान्कलशान्पूरयेत् । ततः स्नात्रकाराः पूर्वोक्तवेषभृतो
जिनोपवीतोत्तरासङ्गयुजो बद्धधम्मिल्लाः कृतस्नाना द्वादशतिलकाङ्किताः परमेष्ठिमनं पठित्वा तान्कलशान्खआ.दि. ३३|
लखकरयोग्रेहन्ति । ततस्तेऽपरे च श्राद्धाःस्वखाभ्यासानुसारेण जिनस्ततिगर्भषटपददरहास्तोत्रादि परिवतेयन्ति
WHAHARASWARA
Jan Education Intern
For Private & Personal Use Only
twow.jainelibrary.org